________________
चन्द्राप्तिप्रकाशिका टीका प्रा.१८. सू.२ . ताराविमानाधिष्ठातॄणां अणुत्वतुल्यत्वम् ६३५
मूलम्-ता अत्थिण चंदिमसरिया णं देवाणं हिट्ठ पि तारा रूवा अणुंपि तुल्लावि ? समंपि तारारूबा अणुपि तुल्लावि ? उप्पिंपि ताराख्वा अणुंपि तुल्लावि ? ता अस्थि । ता कहं ते चंदिमसरियाणं देवाणं हिटंपि तारारूवा अ[पि तुल्लावि समपि तारारूवा अणुंपि तुल्लावि, उपिपि ताराख्वा अणुपि तुल्लावि ? ता जहा जहाणं तेसिणं देवाणं ताव णियम वंभचेराई उस्सियाई भनि तहा तहाणं तेसि देवाणं एवं भवइ, तं जहा-अणुत्ते वा तुल्लत्ते वा । ता एवं खल चंदिम सूरियाणं देवाणं हि टुंपि ताराख्वा अणुंपि तुल्लावि तहेव जाव उपिपि तारा रूवा अणुंपि तुल्लावि । सू० २ ।
__ छायग-तावत् सन्ति खलु चन्द्रसूर्याणां देवानाम् अधस्तना अपि तारारूपाः अणवो ऽपि तुल्या अपि ? समा अपि तारारूपा अणवोऽपि तुल्या अपि ? उपरितना अपि तारारूपा अणवोऽपि तुल्या अपि? । तावत् सन्ति । तावत् कथं ते चन्द्रसूर्याणां देवानामधस्तना अपि तारारूपा अणवोऽपि तुल्या अपि । समा अपि तारारूपा अणवोऽपि तल्या अपि । उपरितना अपि तारारूपा अणवोऽपि तुल्या अपि ! तावत् यथा यथा खलु तेषां देवानां तपो नियमब्रह्मचर्याणि उच्छूितानि भवन्ति तथा तथा खलु तेषां देवानां एवं भवति, तद्यथा-अणुत्व वा तुल्यत्वं वा । तावत् एव खलु चन्द्रसूर्याणां देवानाम् अधस्तना अपि तारोरूपाः, अणवोऽपि तुल्या अपि तथैव यावत् उपरितना अपि तारा रूपा अणवोऽपि तुल्या अपि । सू०-२॥
व्याख्या-'ता अत्थिणं' इति, तावत् 'अस्थि ण' सन्ति खलु हे भगवन् 'चंदिमसूरियाणं देवाणं' चन्द्रसूर्याणां देवानां 'हिटंपि' अधस्तना अपि क्षेत्रापेक्षया चन्द्रसूर्याणां देवानामधश्चारिणोऽपि 'तारारूवा' तारारूपाः तारारूपविमानाधिष्ठातारो देवाः 'अणुपि' अणवोऽपि द्युतिविभवलेश्याद्यपेक्षया लघवोऽपि हीना अपि भवन्ति किम् ? तथा 'तुल्लावि' तुल्या अपि केचित् समानधुतिविभवादियुक्ता अपि भवन्ति किम् १ तथा 'समंपि' समा अपि क्षेत्रापेक्षया चन्द्रसूविमानानां समश्रेण्या व्यवस्थिता अपि 'तारारूवा' तारारूपाः तारा रूप विमानवासिनो देवाः 'अणुपि तुल्लावि' अणवोऽपि तुल्या अपि भवन्ति किम् ? । तथा 'उपिपि' उपरितना अपि चन्द्र सूर्य विमानानामुपरि व्यवस्थिता देवा अपि 'अणुवितुल्लावि' अणवोऽपि तुल्या अपि भवन्ति किम् । भगवानाह 'ता अत्थि' तावत् भवन्ति अणवोऽपि तुल्या अपि, इत्यादि हे गौतम ! यथा त्वया पृष्टं तत्तथैवास्ति । पुन गौतमः पृच्छति-'ता कहते' इत्यादि, 'ता' तावत् 'कह' कथं कस्नात्कारणात् 'ते' तवमते 'चंदिम सूरियाणं देवाणं' चन्द्रसूर्याणा देवानां 'हिटुंपि' अधस्तना अपि 'तारारूवा' तारारूपाः ताराविमानस्थिता देवाः 'अणु वि, अणवोऽपि 'तुल्लंपि' तुल्या अपि सन्ति । तथा 'समंपि' समश्रेणि व्यवस्थिता अपि 'तारारूवा' तारारूपाः 'अणुपि' अणवोऽपि 'तुल्लावि' तुल्या अपि सन्ति । एवं 'उप्पिपि' उपरितना अपि 'ताराख्वा' तारारूपाः 'अणुंपि'