________________
चन्द्रप्रशतिसूत्रे
६३४
ज्योतिश्चकं चारं चरनि, इत्येवं भूमिभागान्नवशतयोजनपर्यन्तक्षेत्रे परिपूर्ण ज्योतिश्चक्रं परिभ्रमति । ततः सर्वं ज्योतिश्चक्रं दशोत्तर शतयोजनप्रमाणकं बाहल्येन जातम् नवत्यधिकसप्तशत योजनत आरम्य नवशतयोजनपर्यन्त दशोत्तरशतयोजनभावात् । एतच्चाग्रे सूत्रे एव प्रदर्शयिष्यते । पुनश्च - 'हेट्टिल्लाओ तारारूवाओ' अधस्तनात् तारारूपात् ज्योतिश्चात् 'उइट' उर्ध्व 'अवाहाए' अवाधया अन्तरेण 'दस जोयणाई' दशयोजनान्येव उपरिगत्वा अत्रान्तरे 'सूरियविमाणं चारं चरइ' सूर्यविमानं चारं चति । तस्मादेवाधनस्तनात् तारारूपात् ज्योतिश्चक्रात् 'उड्ढ अवाहाए' ऊर्ध्वमत्राच्या 'णउई जोयणाई' नवति योजनान्येवगत्वा 'चंदविमाणे चारं चरह' चन्द्रविमानं चारं चरति । एतस्मादेवाधस्तनात्तारारूपात् 'दसोत्तरं जोयणसयं' दशोत्तरं योजनगतं (११०) 'उड्दु' ऊर्ध्वम् 'अवाहाए' अबाधया अन्तरं कृत्वा 'उचरिल्ले तारा रूत्रे' उपरितनं तारा रूपं ज्योतिश्चक्रं 'चारं चरई' चारं चरति । अथ सूर्यत्रमानात् प्राह-'ता' तावत् 'रियविमाणाओ' सूर्यविमानात् 'असीइ जोयणाई' अशोति योजनानि (८०) 'उड्ढ अवाहाए ऊर्ध्वमबाधया 'चंदविमाणे चारं चरइ' चन्द्रविमानं चारं चरति । 'जोयणसयं' तस्मादेव सूर्यविमानात् योजनशतम् एकशतसंख्यक - योजनानि गत्वा 'उड्ढ' अवाहाए' ऊर्ध्वमवाधया 'उवरिल्ले तारारूवे' उपरितनं तारा रूपं - ज्योतिश्चक्रं 'चारं चरड़' चारं चरति । अथ चन्द्रविमानात् प्राह-ता चंद विमाणाओ' इत्यादि, 'ता' तावत् चंद विमाणाओ णं' चन्द्रविमानात् खलु 'वीसं जोयणाई' विंशतिं योजनानि 'उन्हढ ं अवाहाए' ऊर्ध्वमवाध्या 'उवरिल्ले तारारूवे' उपरितनं सर्वोपरितनं तारारूपं ज्योति - चक्रं 'चारं चरड़' चारं चरति । अथोपसंहरति- 'एवामेव' इत्यादि, 'एवामेव' एवमेव उक्तेनैव प्रकारेण 'सपुव्यावरेणं' मपूर्वापरेण पूर्वेण अपरेण च सह पूर्वापरमीलनेनेत्यर्थः 'दसुत्तरजोयणसयवाहल्ले' दशोत्तर योजनगत बाहुल्ये दशाधिक शत सख्यकयोजन परिमिते वाहल्ये विस्तारे, तथाहि सर्वाधस्तनात्तागरूपात् ज्योतिश्चक्रात् ऊर्ध्वं दशमियजनैरूर्ध्वं गत्वा सूर्यविमानम्, ततोऽग्रे मशीतियोजनै गत्वा चन्द्रविमानम्, ततोऽग्रे विंशत्या योजनैरूर्ध्व गत्वा सर्वोपरितनं तारा रूपं ज्योतिश्चक्रम्-(१०=८० = २० + ११० ) इति सर्वसंमेलनेन ज्योतिचक्रचार विषयस्य भवति दशोत्तरं शतं योजनानां चाहल्यम्, तस्मिन् दशोत्तरयोजनगतबाहुल्ये, कीदृशे तस्मिन् ? इत्याह- 'तिरियमसंखेज्जे' तिर्यगसंख्येये तिर्यक्त्वमाश्रित्य असंख्येय कोटी कोटो योजनपरिमिते 'जोइस विसए' ज्योतिर्विषये ज्योतिश्चक्रविपयभूते क्षेत्रे 'जोडर्स' ज्योतिपं मनुप्यक्षेत्रविषयं ज्योति 'चारं चर' चोरं चरति मनुष्य क्षेत्राद्वहि ज्योतिषिकाणां पुनः स्थिरत्वम् । 'आहिये' आख्यातम्, 'तिवएज्जा' इति वदेत् प्रतिपादयेत् स्वगिप्येभ्य इति ॥ सू० १ || ताराचिमानाधिष्ठातृणां चन्द्रसूर्यापेक्षया विभवादिकमकृत्याणुत्व तुल्यत्वमाह - 'ता अस्थिणं इत्यादि ।
अथ