Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्रप्रक्षप्तिसूत्रे
सामादिक वाह्याभ्यन्तनी तवणियमान है गौतम ! 'जावल
अणवोऽपि 'तुल्लावि' तुल्या अपि सन्ति । हे भगवान् ! किं कारणमत्र यत् चन्द्रसूर्याणामधस्तनव्यवस्थिताः, समश्रेणि व्यवस्थिताः उपरिव्यस्थितास्त्रिविधा अपि तारारूपविमानाधिष्ठातारो देवाः अणवोऽपि युत्यादिना लघवोऽपि तुल्या अपि समान युत्यादिमन्तः ? इति कथयतु इति गौतमेन प्रश्ने कृते भगवान् गौतमाय अणुत्वतुल्यत्वविषयकं कारणं प्रदर्शयति-'ता जह-जह' इत्यादि 'ता' तावत् हे गौतम ! 'जहा-जहाणं' यथा यथा खल 'देवाणं' तेषां देवानां तवणियमवंभचेराई तपोनियमब्रह्मचर्याभिप्राग्भवे तपः पष्ठाटमादिकं वाह्याभ्यन्तरमेदभिन्नं द्वादशविधं वा नियमः-अभिग्रहादिरूपः, ब्रह्मचर्यम् अनन्मत्यागः, देशतः सर्वनोवा 'उस्सियाई' उच्छूितानि उत्कटानि उपलक्षणात् अनुत्कटानि वा येषां यादृशानि चारितानि आचरितानि पालितानि त्रिकरणत्रियोगादि प्रकारमाश्रित्य भवन्ति 'तहा तहाणं' तथा तथा तत्तत्प्रकारेण तपोनियमादिपालनानुसारेण खल हे गौतम ! 'तेसि देवाणं' तपां देवानाम् ‘एवं भवई' एवम् अनेन प्रकारेण अल्पद्यत्यादिक 'तुल्यद्यत्यादिकं च 'भवः' भवति । तदेवाह-'तं जहा' तद्यथा-'अणुत्तेवा तुल्लत्तेवा' अणुत्वं-वा तुल्यत्वं वेति, अयं भावः-यैः पूर्वभवे तपोनियमब्रह्मचर्याणि पालितानि त्ववच्यमेव तेन कारणेन देवत्वं प्राप्त किन्तु तानि तैश्चन्द्रसूर्यापेक्षया मन्दानि पालितानि ततस्तै तारारूप विमानाधिष्ठातारो देवो भूत्वा चन्द्रसूर्यदेवानां द्युतिविभवाद्यपेक्षया होना जाताः । यैस्तु भावन्तरे तपो नियमनामचर्याणि चन्द्रसूर्याणां प्रायः सदृशान्युत्कटानि पालितानि ततस्ते तारारूप विमानाविष्टातारो भूत्वा चन्द्रसूर्याणां धुतिविभवादिना तुल्या जाताः । उचितमेवैतत् दृश्यन्ते हि मनुष्यलोकेऽपि केचित्पूर्वभवसञ्चित पुण्यप्राग्भारा जना राजत्वं नापि प्राप्तास्तथापि राज्ञा सह तुल्य धूतिविभवा भवन्तीति । 'ता' तस्मात् कारणात् एवं णं एवं खल 'चंदिमसरियाणं देवाणं' चन्द्रसूर्याणां देवानां 'हिडंपि ताराख्वा अणुपि तुल्लावि' अधस्तना अपि तारारूपाः अणवोऽपि तुल्या अपि 'तहेव' तथैव पूर्वोक्त वदेवात्र वाच्यम्, कियत्पर्यन्तमित्याह-'जाव' इत्यादि, 'जाव' यावत् 'उप्पिपि ताराख्वा अणुपि तुल्लावि' उपरितना अपि तारारूपा अणवोऽपि तुल्या अपि । यावत्पदेन 'समंपि ताराख्या अणुपि तुल्लावि' समश्रेणि व्यवस्थिता अपि तारारूपा अणवोऽपि नुन्या अपि सन्ति, इति, संग्राह्यम् ॥सू०२।।
अथ चन्द्रस्य परिवार, मन्दरपर्वतात् लोकान्ताच्च क्रियदन्तरेण ज्योतिश्चक्रं चार चरतानि च प्रदर्शयनि-'ता एगमेगम्स णं' इत्यादि ।
मृलम -- ता गगमेगम्म णं चंदम्स देवस्स केवया गहा परिवारो पण्णत्तो ? केवइया णक्खना परित्रागे पग्णनो ? केवडया तारा परिवारो पण्णत्तो, ? एगमेगस्त णं चंदस्स

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743