Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 660
________________ चन्द्रप्रातिस्ले 'दसजोयणसहस्साई सूरिए' दश योजनसहवाणि सूर्यः, 'अढएक्कारसे.' अर्थैकादश० इति अर्द्धमेकादशं यत्र तानि सार्दानि दश योजन सहस्राणि 'चंदे' चन्द्रः १० । 'एक्का. रस जोयण सहस्साई सूरिए' एकादश योजनसहत्राणि सूर्यः, 'अद्धवारस' मई द्वादशइति मदै द्वादशं यत्र तानि सानि एकादश योजनसहस्राणि चंदे' चन्द्रः, ११ । एवम् 'वारस मरिए' द्वादश-द्वादश योजन सहस्राणि सूर्यः, अत्र योजन सहस्राणीनि पदं योजनीयम् एवमग्रेऽपि सर्वत्र योग्यम् 'अद्ध तेरसे' अर्द्ध त्रयोदशानि अर्द्ध त्रयोदशं यत्र तानि सानि द्वादश योनन सहस्राणि 'चंदे' चन्द्रः १२ । 'तेरस सूरिए' त्रयोदश योजन सहस्राणि सूर्यः, 'अद्ध चोहसे० अर्द्ध चतुर्दशइति अर्द्ध चतुर्दशं यत्र तानि सार्द्धानि त्रयोदशयोजन सहस्राणि 'चंदे' चन्द्रः १३ । 'चोदस० सूरिय' चतुर्दश योजन सहस्राणि सूर्यः, 'अद पण्णरस.' अर्द्ध पञ्चदश०इति पञ्चदशं यत्र तानि सार्द्धानि चतुर्दश योजन सहस्राणि 'चंदे' चन्द्रः १४ । 'पण्णरस० सूरे', पञ्चदश योजन सहस्राणि सूर्यः 'अद्धसोलस० चंदे' अर्द्ध षोडश० इति अर्द्ध षोडशं यत्र तानि सार्द्धानि पञ्चदश योजन सहस्राणि चन्द्र १५। 'सोलस० सूरिए' षोडश योजन सहस्राणि सूर्यः, -- 'अद्धसत्तरसचंदे' अर्द्धसप्तदशइति अर्द्ध सप्तदशं यत्र तानि सार्दानि षोडशयोजनसहस्राणिचन्द्र. १६। 'सत्तरस० सुरिए'-सप्तदश योजनसहनाणि सूर्यः, 'अद्धअद्वारस० चंदे' म॰ष्टादश० इति अर्द्धमष्टादशं यत्र तानि सार्दानि सप्तदश योजनसहस्राणि चन्द्रः १७/ 'अट्ठारस. सुरिए' अट्टादश योजनसहस्राणि सूर्यः, 'अद्धएगृणवीस चंदे' अद्वै कोनविंशइति अर्द्धम् एको. नविशं यत्र तानि मा नि अष्टादश योजनसहस्राणि चन्द्रः १८। एगणवीस० सरिए' एकोनविंशति योजनसहस्राणि सूर्यः, 'अद्धवीसं० चंदे' अर्द्धविंशानि इति भट्टै विशं यत्र तानि सार्द्धानि एकोनविंशति योजनसहस्राणि चन्द्रः १९। 'वोसं० सुरिए' विंशति योजनसहस्राणि सूर्यः, 'अद्धएकवीसं० चंदे' अद्वैकविंशानि अम् एकविंशं यत्र तानि सानि विंशति योजनसहस्राणि चन्द्रः २०। 'एक्कवीसं० मूरिए' एकविंशति योजन सहस्राणिसूर्यः 'अद्धवावीसं चंदे मर्दै द्वाविंशानि अर्द्ध द्वाविंशं यत्र तानि सार्दानि एकविंशतियोजनसहवाणि चन्द्रः २१॥ 'बावीसं० सुरिए' द्वाविंशति योजनमहत्राणि सूर्यः, 'अद्धतेवीसं० चंदे' अर्द्धत्रयोविंशानि, अदै प्रयोविंशं यत्र तानि मानि द्वाविंशति-योजनसहस्राणि चन्द्रः २२। 'तेवीसं० सुरिए' त्रयोविंशनि योजनसहस्राणि सूर्यः ‘अद्धचउवीस चंदे' अईचतुर्विशानि मईचतुर्वि शं यत्र तानि सानि त्रयोविंशति योजनसहस्राणि चन्द्रः २३। 'चउवीसं० सुरिए' चतुर्विशति योजनसहवाणि सूर्यः, 'अद्धपणवीस चंदे' अर्द्धपञ्चविंशानि अर्द्ध पञ्चविंशं यत्र तानि सानि चतुर्विशति योजनसहनागि चन्द्र , उपसंहारमाह-एगे एवमाहंमृ' एके चतुर्विंशतितमप्रतिपत्तिवादिनः,

Loading...

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743