Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्रप्तिप्रकाशिकाटोका प्रा.१५. सू.३ . चन्द्रादीनां नाक्षत्रमास चरणनिरूपणम् ६१७ अष्ट चत्वारिंशदधिक द्विशतभागाः (१५ २,१५.) इति । ।
. अथाभिवर्षितमासेन । नक्षत्रमण्डलान्याह-'ता..,अभिवड्ढयएणं'. इत्यादि 'ता तावत् 'अभिवढयएणं मासेण' अभिवद्धितेन मासेन ‘णक्खत्ते' नक्षत्रं 'कइ मंडलाई चरइ' कति मण्डलानि चरतिः । १ । भगवानाह- "ता' तावत् - 'सोलस मंडलाई' षोडश मण्डलानि 'सीयालीसेहि भागेहिं अहियाई । सप्त, चत्वारिंशता भागैरधिकानि 'चोदसहिं अट्ठा सीएहिं सएहिं' अष्टाशोत्यधिकैश्चतुर्दशभिः शतैः (१४८८) 'मंडलं छित्ता' मण्डलं छित्त्वा । परिपूर्णानि षोडश मण्डलानि' सप्तदशस्य च अष्टाशोत्यधिकचतुर्दशशतभागान् कृत्वा तन्मध्यात् सप्तचत्वारिंशतो भागान् . (१६ ) 'चरइ' चरति । तथाहिएकस्मिन् युगे अभिर्द्धितमासस्य चतुश्चत्वारिंशदधिकानि सप्त शतानि (७४४) त्रयोदश भागा भवन्ति । नक्षत्र मण्डलानि सार्द्धसप्तदशाधिकानि नवशतानि (९१७॥) भवन्ति, ततोऽयमपि राशिस्त्रयोदशभि-र्गुण्यते जातानि-एकादश सहस्राणि नवशतानि सार्द्धसप्तविंशत्यधिकानि (११९२७) । ततस्त्रैराशिकं क्रियते-यदि चतुश्चत्वारिंशदधिकैः सप्तभिः शतैः अभिवर्द्धितमाससत्कत्रयोदशभागैः सार्द्रसप्तविंशत्यधिकनवशेतोत्तरीणि एकादश सहस्राणि (११९२७॥) नक्षत्रमण्डलानां त्रयोदश भागा लभ्यन्ते तदा एकेन अभिवर्द्धिनमासेन कति मण्डलानि लभ्यन्ते ? राभित्रयस्थापना-(७४४ । ११९२७॥-१) अत्रान्त्येन रागिना एकक लक्षणेन मध्योराशिगेंण्यते जातस्तावानेव (११९२७॥) ततोऽस्य राशेः आयेन राशिना चतुश्चत्वारिंशदधिक सप्तशतरूपेण भागो हियते। लब्धानि षोडश ' मण्डलानि (१६) शेषातिष्ठति सार्दा त्रयोविंशतिः (२३), अस्या अष्टाशीत्यधिक चतुर्दशगतभागकरणार्थम् अष्टाशीत्यधिक चतुर्दशशतै (१४८८) र्गुण्येते, जातानि चतुस्त्रिंशत् ., सहस्राणि 'नवशतानि अष्टपष्टयधिकानि (३४९६८), अस्य राशेरपि चतुश्चत्वारिंशदधिक सप्तशतैः (७४४), भागो हियते, हृते च भागे लभ्यन्ते सप्तचत्वारिंशत् (४७) तत आगतम्-नक्षत्रं परिपूर्णानि पोडश मण्डलानि, सप्तदशस्य मण्डलस्य च सप्तचत्वारिंशतम् अष्टाशीत्यधिकचतुर्दशशतभागान् ' ..(१
_)' एकेनाभिवर्द्धितमासेन
१४८८ चरति चन्द्रसूर्यनक्षत्रमण्डलानयनविधिरयम् -अत्र एकस्य मामस्य त्रयोदश भागा गृहीताः, एपु यावतां भागानां . मण्डलजिज्ञासा. भवेत् ,"तावद्भिर्भागैश्चन्द्र-सूर्य-नक्षत्रमण्डलानि गुणयित्वा चतुश्चत्वारिंशदधिकसप्तशतैः ; (७४४): भागो , हरणीयः - भागे हृते यावन्ति 'लभ्यन्ते तानि मण्डलानि ज्ञातव्यानि । एव करणेन अभिवर्धितमासस्य प्रथमे एकस्मिन् भागे चन्द्रः
७८

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743