Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 647
________________ चन्द्राप्तिप्रकाशिका टोका प्रा.१५ सू.४ अहोरात्राद्याश्रित्य चन्द्रादीनां मण्डलचारम् ६१९" दोहि अहोर तेहिं चरइ दोहिं भागेहि ऊणेहिं तिहिं सत्तसडेहिं सएहिं राइदियं छेत्ता। . ता जुगेण चंदे कइ मंडलाइं चरइ । ता अट्ट चुलसीयाई मंडलसयाइं चरइ । ता जुगेणं. सरिए कइ मंडलाई चरइ ? ता णव पण्णरस मंडलसयाई चरइ । ता जुगेणं णक्खत्ते कइ मंडलाइं चरइ ? ता अट्ठारस पणतीसाई दुभागमंडलसयाई चरइ । इच्चेसा मुहुत्त गई रिक्खाइ मासराइंदिय जुग मंडल पविभत्ती सिग्ध गइ वत्थु आहिएत्तिवेमि।। सू ० ४॥ . पण्णरस्सम पाहुडं समत्तं ॥१५॥ छाया-तावत् पकैकेन अहोरात्रेण चन्द्रः कति मण्डलानि चरति ? तावत्' पकम् अर्द्धमण्डलं चरति एकत्रिंशता भागैः ऊनम् नवभिः पञ्चदशैः शतैः अर्द्धमण्डलं छित्त्वा । तावत् एकैकेन अहोरात्रेण सूर्यः कति मण्डलानि चरति ? तावत् एकम् अर्द्ध मण्डलं चरति । तावत् एकैकेन अहोरात्रेण नक्षत्र कति मण्डलानि चरति ? तावत् एक मण्डलं चरति द्वाभ्यां भागाभ्यामधिकम् सप्तभिः द्वात्रिशैः शतैः अर्द्धमण्डलं छित्त्वा । तावत् एकैकं मण्डलं चन्द्रः कतिभिरहोरात्रैः चरनि ? तावत् द्वाभ्याम् अहोरात्राभ्यां चरति एफत्रिशता भारोरधिकाभ्यां चतुर्भिः द्विचत्वारिंशः शतैः रात्रिन्दिवं छित्त्वा । तावत् एकैकं मण्डलं सूर्यः कतिभिरहोरात्रैः चरति १ तावत् द्वाभ्याम्, अहोरात्राभ्यां चरति । तावत् एकैकं मण्डलं नक्षत्रं कतिभिरहोरात्रैः चरति ? तावत् द्वाभ्यामहोरात्रा भ्यां चरति, द्वाभ्यां भागाभ्यामूनाभ्याम् त्रिभिः सप्तषष्टिःशतैः रात्रिन्दिवं छित्त्वा । तावत् युगेन चन्द्रः कति मण्डलानि चरति ? तावत् अष्ट चतुरशीतानि मण्डलशतानि चरति । तावत् युगेन सूर्यः कति मण्डलानि चरति : तावत् नव पञ्चदशानि मण्डलश: तानि चरति । तावत् युगेन नक्षत्रं कति मण्डलानि चरति ? तावत् अष्टादश पञ्चत्रिशा नि द्विभाग मण्डलशतानि चाति । इत्योमुहर्त गतिः ऋक्षादिमास रात्रिन्दिव युग मण्डल प्रविभक्ति शोघ्रगतिवस्तु आख्यातम् इतिव्रवीमि ।। सूत्र | ॥ पञ्चदशं प्राभृतं समाप्तम् ॥१५॥ व्याख्या ... 'ता एगमेगेणं' इति 'ता' तावत् 'एगमेगेणं अहोरत्तेणं' एकैकेन अहोरात्रेण 'चंदे' चन्द्रः 'कइमंडलाइं चरइ' 'कतिमण्डलानि चरति ? भगवानाह 'ता' तावत् 'एग-, अद्धमंडल' एकमर्द्धमण्डलं, तच्च 'एक्कतीसाए भागेहिं ऊणं' एकत्रिंशता भागैरून होनम् कथम्-'णवहिं -पण्णरसेहिं सएंहि' पञ्च दशाधिकैनवभिः शतैः (९१५) 'अद्धमंडलं छित्ता' अर्द्वमण्डलं छित्वा-एकस्यार्द्धमण्डलस्य पञ्चदशाधिकनवशतभागान् कृत्वा - तन्मध्यात् एकत्रिंशद्भागैर्युनमर्द्धमण्डलम् 'चरई' चरति । तदेव दर्यते-एकस्मिन् युगे , त्रिंशदधिकानि अष्टादशशतानि (१८३०) अहोरात्राणां भवन्ति चन्द्र मण्डलानि परिपूर्णानि चतुरशोत्यधिकाानअष्टशतानि (८८४) भवन्ति तेषामर्द्ध मण्डलानि अष्ट षष्टयधिकानि सप्तदशशतानि (१७६८) जायन्ते तत त्रैराशिकं क्रियते-यदि त्रिंशदधिकाष्टादश शतरात्रिन्दिवैः अष्टषष्टयधिकानि सप्तदश , शतानि चन्द्रस्यार्द्धमण्डलानां लभ्यन्ते तदा एकेन रात्रिन्दिवेन कति मण्डलानि लभ्यन्ते

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743