________________
चन्द्राप्तिप्रकाशिका टोका प्रा.१५ सू.४ अहोरात्राद्याश्रित्य चन्द्रादीनां मण्डलचारम् ६१९" दोहि अहोर तेहिं चरइ दोहिं भागेहि ऊणेहिं तिहिं सत्तसडेहिं सएहिं राइदियं छेत्ता। . ता जुगेण चंदे कइ मंडलाइं चरइ । ता अट्ट चुलसीयाई मंडलसयाइं चरइ । ता जुगेणं. सरिए कइ मंडलाई चरइ ? ता णव पण्णरस मंडलसयाई चरइ । ता जुगेणं णक्खत्ते कइ मंडलाइं चरइ ? ता अट्ठारस पणतीसाई दुभागमंडलसयाई चरइ । इच्चेसा मुहुत्त गई रिक्खाइ मासराइंदिय जुग मंडल पविभत्ती सिग्ध गइ वत्थु आहिएत्तिवेमि।। सू ० ४॥ .
पण्णरस्सम पाहुडं समत्तं ॥१५॥ छाया-तावत् पकैकेन अहोरात्रेण चन्द्रः कति मण्डलानि चरति ? तावत्' पकम् अर्द्धमण्डलं चरति एकत्रिंशता भागैः ऊनम् नवभिः पञ्चदशैः शतैः अर्द्धमण्डलं छित्त्वा । तावत् एकैकेन अहोरात्रेण सूर्यः कति मण्डलानि चरति ? तावत् एकम् अर्द्ध मण्डलं चरति । तावत् एकैकेन अहोरात्रेण नक्षत्र कति मण्डलानि चरति ? तावत् एक मण्डलं चरति द्वाभ्यां भागाभ्यामधिकम् सप्तभिः द्वात्रिशैः शतैः अर्द्धमण्डलं छित्त्वा । तावत् एकैकं मण्डलं चन्द्रः कतिभिरहोरात्रैः चरनि ? तावत् द्वाभ्याम् अहोरात्राभ्यां चरति एफत्रिशता भारोरधिकाभ्यां चतुर्भिः द्विचत्वारिंशः शतैः रात्रिन्दिवं छित्त्वा । तावत् एकैकं मण्डलं सूर्यः कतिभिरहोरात्रैः चरति १ तावत् द्वाभ्याम्, अहोरात्राभ्यां चरति । तावत् एकैकं मण्डलं नक्षत्रं कतिभिरहोरात्रैः चरति ? तावत् द्वाभ्यामहोरात्रा भ्यां चरति, द्वाभ्यां भागाभ्यामूनाभ्याम् त्रिभिः सप्तषष्टिःशतैः रात्रिन्दिवं छित्त्वा । तावत् युगेन चन्द्रः कति मण्डलानि चरति ? तावत् अष्ट चतुरशीतानि मण्डलशतानि चरति । तावत् युगेन सूर्यः कति मण्डलानि चरति : तावत् नव पञ्चदशानि मण्डलश: तानि चरति । तावत् युगेन नक्षत्रं कति मण्डलानि चरति ? तावत् अष्टादश पञ्चत्रिशा नि द्विभाग मण्डलशतानि चाति । इत्योमुहर्त गतिः ऋक्षादिमास रात्रिन्दिव युग मण्डल प्रविभक्ति शोघ्रगतिवस्तु आख्यातम् इतिव्रवीमि ।। सूत्र |
॥ पञ्चदशं प्राभृतं समाप्तम् ॥१५॥ व्याख्या ... 'ता एगमेगेणं' इति 'ता' तावत् 'एगमेगेणं अहोरत्तेणं' एकैकेन अहोरात्रेण 'चंदे' चन्द्रः 'कइमंडलाइं चरइ' 'कतिमण्डलानि चरति ? भगवानाह 'ता' तावत् 'एग-, अद्धमंडल' एकमर्द्धमण्डलं, तच्च 'एक्कतीसाए भागेहिं ऊणं' एकत्रिंशता भागैरून होनम् कथम्-'णवहिं -पण्णरसेहिं सएंहि' पञ्च दशाधिकैनवभिः शतैः (९१५) 'अद्धमंडलं छित्ता' अर्द्वमण्डलं छित्वा-एकस्यार्द्धमण्डलस्य पञ्चदशाधिकनवशतभागान् कृत्वा - तन्मध्यात् एकत्रिंशद्भागैर्युनमर्द्धमण्डलम् 'चरई' चरति । तदेव दर्यते-एकस्मिन् युगे , त्रिंशदधिकानि अष्टादशशतानि (१८३०) अहोरात्राणां भवन्ति चन्द्र मण्डलानि परिपूर्णानि चतुरशोत्यधिकाानअष्टशतानि (८८४) भवन्ति तेषामर्द्ध मण्डलानि अष्ट षष्टयधिकानि सप्तदशशतानि (१७६८) जायन्ते तत त्रैराशिकं क्रियते-यदि त्रिंशदधिकाष्टादश शतरात्रिन्दिवैः अष्टषष्टयधिकानि सप्तदश , शतानि चन्द्रस्यार्द्धमण्डलानां लभ्यन्ते तदा एकेन रात्रिन्दिवेन कति मण्डलानि लभ्यन्ते