Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 649
________________ चन्द्राप्तिप्रकाशिका टोका प्रा.१५ सू.४ अहोरात्राद्याश्रित्य चन्द्रादीनां मण्डलचारम् ६२१. कृत्वा तन्मध्यात् एकत्रिंशतं भागान् ‘चरइ' चरति । त्रैराशिकं क्रियते, तथाहि-यदि चतुरशीत्यधिकाष्टाशतैश्चन्द्रमण्डलैः (८८४) त्रिंशदधिकाष्टादशशताहोरात्राणि (१८३०) लभ्यन्ते तदा एकेन मण्डलेन कति अहोरात्राणि लभ्यन्ते ? राशित्रयस्थापना-८८४११८३०११। अत्रापि अन्त्येन राशिना मध्यं राशिं गुणयित्वा आयेन राशिना भागो हरणीयः, हृतेच भागे लब्धौ द्वावहो छेद्याछेदक रात्रौ (२), शेषास्तिष्ठन्ति' द्वषिष्टिः (६२) ततश्छेद्यछेदकराश्योः ( ) द्विकेनापवर्तना क्रियते, 'लभ्यन्ते एकत्रिशद भागीः द्विचत्वारिंशदधिकचतुः शतभागसम्बन्धिनः (३१६ ) । तत आगतम्-चन्द्र एकैकं मण्डलं द्विचत्वारिंशदधिकचतुःशतभागसत्कैकत्रिंशद्भागसहिताभ्यां द्वाभ्यामहोरात्राभ्यां चरतीति । , अथ मण्डलविपयां सूर्यचागहोरात्रसंख्यामाह- 'ता एगमेग' इत्यादि, 'ता' तावत् 'एगमेगं मंडलं' एकैकं मण्डलं 'मूरिए' सूर्यः 'कइहि अहोरत्तेईि चरई' कतिभिरहोरात्रैश्चरति !, भगवानाह-'दोहिं अहोरत्तेहि' द्वाभ्यामहोरात्राभ्यां 'चरई' चरति । यतो हि एकस्य युगस्य . अहोरात्राणि त्रिंशदधिकाष्टादशशतानि (१८३०) सूर्य मण्डलानि च पञ्चदशोत्तर नव शतानि (९१५) इति युगाहोरात्रेभ्यः सूर्य मण्डला नामर्द्धत्वात् द्वाभ्यामहोरात्राभ्यामेकं मण्डलं चरतीति । .. अथ नक्षत्रस्य - - मण्डलविषयामहोरात्रसंख्यामाह- 'ता एगमेगं' इत्यादि 'ता' तावत् 'एगमेगं मंडलं' एकैकं मण्डलं 'णक्खत्ते' नक्षत्रं 'कइहिं अहोरत्तेहिं चरइ'. कतिभिरहोरात्रैश्चरति ? भगवानाह-'ता' तावत् 'दोहि अहोरत्तेहिं द्वाभ्यामहोरात्राभ्याम् ? 'दोहिं भागेहिं ऊणेहि' द्वाभ्यां भागाभ्यां ऊनाभ्याम् , 'तिहि सत्त सहेहिं सएहिं राइंदियं छेत्ता' सप्तषष्टयधिकैस्त्रिभिः शतैः (३६७) रात्रिन्दिवं छित्त्वा, एकस्य रात्रिन्दिवस्य सप्तषष्टयधिकशतत्रयभागान् कृत्वा तन्मध्याद् द्वाभ्यां भागाभ्यां होनाभ्यां द्वाभ्यामहोरात्राभ्यां (१२६५) 'चरइ' चरति । तथाहि-एकस्मिन् युगे नक्षत्रमण्डलानि सार्द्धसप्तदशाधिकानि नव शतानि (९१७), एपामर्द्धमण्डलकरणार्थं तानि द्वाभ्यां गुण्यन्ते जातानि पञ्चत्रिंशदधिकानि-अष्टादश शतानि (१८३५),, ततो युगाहोरात्राण्यपि द्वाभ्यां गुण्यन्ते, जातानि षष्टयधिकानि - षट् त्रिंशच्छतानि (३६,६०) ततस्त्रैराशिकं क्रियते, तथाहि-यदि पञ्चत्रिंशदधिकाष्टा... दश शतैर्नक्षत्रमण्डलैः १ष्टयधिक षट् त्रिंशच्छतानि रात्रिन्दिवानी लभ्यन्ते तदा एकेन मण्डलेन कति रात्रिन्दिवानि लभ्यन्ते ? राशित्रयस्थापना-१८३५।३६६०११। अत्रान्येन राशिना मध्यराशिगुणितो जातस्तावानेव (३६६०), अस्य आयेन राशिना (१८३५) भागो हियते, लब्धमेकं रात्रिन्दिवम् , शेषाणि स्थितानि पञ्चविंशत्यधिकानि अष्टादशशतानि (१८२५) ततोऽयं

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743