________________
चन्द्रप्तिप्रकाशिकाटोका प्रा.१५. सू.३ . चन्द्रादीनां नाक्षत्रमास चरणनिरूपणम् ६१७ अष्ट चत्वारिंशदधिक द्विशतभागाः (१५ २,१५.) इति । ।
. अथाभिवर्षितमासेन । नक्षत्रमण्डलान्याह-'ता..,अभिवड्ढयएणं'. इत्यादि 'ता तावत् 'अभिवढयएणं मासेण' अभिवद्धितेन मासेन ‘णक्खत्ते' नक्षत्रं 'कइ मंडलाई चरइ' कति मण्डलानि चरतिः । १ । भगवानाह- "ता' तावत् - 'सोलस मंडलाई' षोडश मण्डलानि 'सीयालीसेहि भागेहिं अहियाई । सप्त, चत्वारिंशता भागैरधिकानि 'चोदसहिं अट्ठा सीएहिं सएहिं' अष्टाशोत्यधिकैश्चतुर्दशभिः शतैः (१४८८) 'मंडलं छित्ता' मण्डलं छित्त्वा । परिपूर्णानि षोडश मण्डलानि' सप्तदशस्य च अष्टाशोत्यधिकचतुर्दशशतभागान् कृत्वा तन्मध्यात् सप्तचत्वारिंशतो भागान् . (१६ ) 'चरइ' चरति । तथाहिएकस्मिन् युगे अभिर्द्धितमासस्य चतुश्चत्वारिंशदधिकानि सप्त शतानि (७४४) त्रयोदश भागा भवन्ति । नक्षत्र मण्डलानि सार्द्धसप्तदशाधिकानि नवशतानि (९१७॥) भवन्ति, ततोऽयमपि राशिस्त्रयोदशभि-र्गुण्यते जातानि-एकादश सहस्राणि नवशतानि सार्द्धसप्तविंशत्यधिकानि (११९२७) । ततस्त्रैराशिकं क्रियते-यदि चतुश्चत्वारिंशदधिकैः सप्तभिः शतैः अभिवर्द्धितमाससत्कत्रयोदशभागैः सार्द्रसप्तविंशत्यधिकनवशेतोत्तरीणि एकादश सहस्राणि (११९२७॥) नक्षत्रमण्डलानां त्रयोदश भागा लभ्यन्ते तदा एकेन अभिवर्द्धिनमासेन कति मण्डलानि लभ्यन्ते ? राभित्रयस्थापना-(७४४ । ११९२७॥-१) अत्रान्त्येन रागिना एकक लक्षणेन मध्योराशिगेंण्यते जातस्तावानेव (११९२७॥) ततोऽस्य राशेः आयेन राशिना चतुश्चत्वारिंशदधिक सप्तशतरूपेण भागो हियते। लब्धानि षोडश ' मण्डलानि (१६) शेषातिष्ठति सार्दा त्रयोविंशतिः (२३), अस्या अष्टाशीत्यधिक चतुर्दशगतभागकरणार्थम् अष्टाशीत्यधिक चतुर्दशशतै (१४८८) र्गुण्येते, जातानि चतुस्त्रिंशत् ., सहस्राणि 'नवशतानि अष्टपष्टयधिकानि (३४९६८), अस्य राशेरपि चतुश्चत्वारिंशदधिक सप्तशतैः (७४४), भागो हियते, हृते च भागे लभ्यन्ते सप्तचत्वारिंशत् (४७) तत आगतम्-नक्षत्रं परिपूर्णानि पोडश मण्डलानि, सप्तदशस्य मण्डलस्य च सप्तचत्वारिंशतम् अष्टाशीत्यधिकचतुर्दशशतभागान् ' ..(१
_)' एकेनाभिवर्द्धितमासेन
१४८८ चरति चन्द्रसूर्यनक्षत्रमण्डलानयनविधिरयम् -अत्र एकस्य मामस्य त्रयोदश भागा गृहीताः, एपु यावतां भागानां . मण्डलजिज्ञासा. भवेत् ,"तावद्भिर्भागैश्चन्द्र-सूर्य-नक्षत्रमण्डलानि गुणयित्वा चतुश्चत्वारिंशदधिकसप्तशतैः ; (७४४): भागो , हरणीयः - भागे हृते यावन्ति 'लभ्यन्ते तानि मण्डलानि ज्ञातव्यानि । एव करणेन अभिवर्धितमासस्य प्रथमे एकस्मिन् भागे चन्द्रः
७८