SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ .....................चन्द्रप्रालियर पडशोत्यधिकेन शतेन (१८६) गुण्यते जातानि-एक पष्टिः सहस्राणि सप्तशतानि द्विपञ्चाशदधिकानि (६१७५२), अस्य राशेरपि : चतुश्चत्वारिंशदधिकसप्तशतराशिना (७४४),, भागो हियते लब्धास्त्र्यशीतिर्भागाः (८३) तत...आगतम्-पञ्चदश मण्डलानि परिपूर्णानि पोडशस्य च मण्डलस्य 'त्र्यशीतिः । पिडशीतिशतभागाः (१५.२.) एकेनाभिवर्द्धितमा-- । ', ' १.०१. । ... सेन चन्द्रमण्डलानां लभ्यन्ते, इति । ..., .' - - अथाभिवतिमासेन सूर्यमण्डविचारमाह-'ता, अभिवईदिएणं' . इत्यादि, 'ता'. तावत् अभिवइदिएणं मासे गं' एकेन अभिवर्द्धितेन मासेन 'वैरिएं' सूर्यः 'कइमंडलाई चरइ कृति मण्डलानि, चरति ? , भगवानाह. --सोलसमंडलाई पोडशमण्डलानि 'तिहिं भाोहिं ऊणगाई त्रिसिर्भागैर्मण्डलसत्क: ऊनक्राति न्यूनानि, किथमित्याह-'दोहि अडयाठेहि माहि मंडलं छित्ता' द्वाभ्यां शताभ्याम् अष्टचत्वारिंशंदधिकाभ्यो (२४४) मण्डले , छित्वा ,एकस्य मण्डलस्य अष्टचत्वारिंशदधिके वैशर्ते भागीनां कृत्वा तन्मध्यात् त्रिभिभोगे । न्यूँनानि पोडशमण्डलानि ।, क्रिमुक्तं भवति-परिपूर्णानि पञ्चदर्शमपंडलानि, षोडशस्यच मण्डलस्य.. अष्टचत्वारिंशदधिक द्विशतभागसत्कभागत्रयन्यूनान्-इति पञ्चचत्वारिंशदधिकद्विशतमागान् (१५२४५) 'चरइ' चरति । कथमित्याह एकस्मिन् युगे पूर्वप्रदर्शितरीत्याऽभिवद्धित-" मासस्य चतुश्चत्वारिंशदधिकानि सप्तशतानि (४४) त्रयोदशभागाः' भवन्ति, सूर्येश्चैकस्मिन - युगे पञ्चदशाधिकानि नव मण्डलशतात्ति (६१५) चरति, 'अत्रैकस्य मासस्य पृच्छा तत एक त्रयोदशभिर्गुणयित्वा त्रयोदश मागाः क्रियते ततस्त्रैराशिक क्रियते; तथाहि-यदि-चतु: श्वत्वारिंशदधिकसप्तशतभागैः पञ्चदशाधिकानिः नवशतानि · सूर्यमण्डलानी लभ्यन्ते तदा एकाभिवदितमामसल्कत्रयोदशभागः. कंति मनुलानि लभ्यन्ते राशियस्थापना (७४४ । ९१५ । १३) अवान्त्येन राशिना योदशलक्षणेन · मन्यो राशिः पञ्चदशोधिक नवशतरूपों गुण्यते जातानि, एकादश सहस्राणि अष्टौ शतानि पञ्चनवत्यधिकानि (११८९५) अस्याधेन राशिना चतुश्चत्वारिंशदधिक सप्तश्तरूपेण (५४४) भागो, हियते, लब्धानि पञ्चदश-- मण्डलानि शेषाणि तिष्ठन्ति पञ्चत्रिंशदधिकानि सप्तशतानि : (७३५) एतानि मष्टचत्वारि-- शषिक द्विशनभागकरणार्थ मष्ट चत्वारिंशदधिकाम्या, द्वाभ्यां शताभ्यां गुण्यन्ते जातानिपकं, लक्ष, यशीतिः सहस्राणि, देशते मशीत्यधिके, (१८२२८०) अस्य, राशेरपि चतुथस्वारिंशदधिक सप्तमिशते; (७,४४): भागो, हियते, लन्धे.. पञ्चचत्वारिंशदधिके देशते , (२९५), तत मागतम् परिपूर्णानि पञ्चदशमण्डलस्य पञ्च . चत्वारिंशदधिकद्विशतसंक्ष्यका ,
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy