SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका प्रा.१५. सू.३ चन्द्रादीनांनाक्षत्रमास चरणनिरूपणम् ६१५ नवमण्डलशतानि नक्षत्रस्य लभ्यन्ते तदा एकेन' सूर्यमासेन कति मण्डलानि लभ्यन्ते ! राशित्रयस्थापना-६०।९१७॥ । १) अत्रान्त्येन ' राशिना मध्यराशिर्गुणितो जातस्तावानेव (९१७॥) अस्य आद्यराशिना पष्टिरूपेण भागो हियते लब्धानि पञ्चदश मण्डलानि शेषास्तिष्ठन्ति साः सप्तदश (१७॥) एते विंशत्यधिकशतभागकरणार्थ विंशत्यधिकेन गुण्यन्ते जातानि एकविंशतिः शतानि (२१००), एषां षष्टया भागो हियते लब्धाः पञ्चत्रिंशद् विंशत्यधिक शतभागाः, तत आगतम् पञ्चदश मण्डलानि परिपूर्णानि, षोडशस्य च मण्डलस्य पञ्चत्रिंशद विंशत्यधिक शतभागाः (१५/३६.) इति । ..... . १२० : . , .. ' ': , अथाभिवतिमा समधिकृत्य चन्द्रादिमण्डलानि, प्ररूपयति-ता अभिवढिएणं'. इत्यादि । 'ता'. तावत् 'अभिवड्ढीएणं मासेणं'.. अभिवर्धितेन मासेन 'चंदे' चन्द्रः 'कइ मंडलाई चरइ' कति मण्डलानि चरेति ? भगवानाह-'ता' तावत् 'पण्णरंस मंडलाई पञ्चदश मण्डलानि 'मंडलस्त' षोडशस्य, मण्डलस्य च 'तेसीइं छलसीइसयभागे' त्र्य: शीतिं पडशीतिशतभागान् (१५/८३.) 'चरइ' चरति । कथमेतदवसीयते ? इत्यत्राह-एक... . . १८६, स्मिन् युगेऽभिवर्द्धितमासाः सप्तपञ्चाशत् अयश्च त्रयोदश भागाः (५७३ ) भवन्ति, ततो ऽस्य राशेः त्रयोदशभागाः कर्त्तव्याः, ततस्त्रयोदशः भागकरणार्थ सप्तपञ्चाशत् त्रयो.. दशभिर्गुण्यन्ते (५७४१३)जातानि एकचत्वारिंशदधिकानि सप्तशतानि (७४१) एषु ये उपरितनास्त्रयस्त्रयोदशभागास्ते क्षिप्यन्ते (७४१+३) जातानि चतुश्चत्वारिंशदधिकानि शप्त- " शतानि (७४४) अभिवर्द्धितमास सत्क त्रयोदश। भागानाम् । ततो यावन्मासानां मण्ड-: लानि ज्ञातु मिच्छेत् तावन्तो मासा अपि त्रयोदशभिर्गुण्यन्ते ततोऽत्रैकमासगतमण्डल जिज्ञासा- 1 वर्तते तत - एकोऽङ्कनयो दशभिर्गुण्यन्ते जातात्रयोदशैव, ततस्त्रैराशिकं क्रियते तथाहि- . ' 'यदि-चतुश्चत्वारिंशदधिक सप्तशतैरभिवर्द्धितमाससत्कैस्त्रयोदशभागैः (७४४) चतुरशी-'-. त्यधिकानि अष्टशतानि (८८४) चन्द्रमण्डलानां ' लभ्यन्ते तदा एकाभिवर्द्धितमाससत्क-" स्त्रयोदयभागैः कति मण्डलानि लभ्यन्ते, 'राशित्रयस्थापना- ७४४ । ८८४ । १३ । अत्रा-' न्त्येन राशिना त्रयोदशरूपेण' ' मध्यो राशिः चतुरशीत्यधिकाष्टशतरूपो गुण्यते जायन्ते-एकादश सहस्राणि चत्वारिशतानि विनवत्येधिकानि (११४९२) ततोऽस्य॑ राशेः आधराशिना चतु-" . श्चत्वारिंशदधिकसप्तशतरूपेण 'भागो हियते; लभ्यन्ते' पञ्चदश मण्डलानि तिष्ठन्ति पश्चात् । द्वात्रिंशदधिकानि । त्रीणिशतानि (३३२), 'एष राशिः" 'षडशीत्यधिकशतभागकरणार्थ
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy