SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ..चन्द्रप्राप्तिसूत्रे चतुष्केनापवर्त्तना क्रियते चतुष्केन भागहरणेनापहारः क्रियते इत्यर्थः, ततश्चतु श्चत्वारि-- गतश्छेघराशेरपवर्तनायां लभ्यन्ते एकादश ११, षष्टिरूपस्य छेदकराशेरपवर्तनायां लभ्यन्ते. पञ्चदशेति समागतम् -चतुर्दश मण्डलानि परिपूर्णानि पश्चदशस्य मण्डलस्य चैकादश पञ्चदश. भागाः (१४) . अथादित्यमासेन सूर्यचारमाह-'ता आइच्चेण'. इत्यादि, 'ता' तावत् 'आइच्चेण , मासेणं' आदित्येन मासेन 'सरिए सूर्यः 'कइ मंडलाइं चरई' कतिमण्डलानि चरति । भगवानाह-'ता पण्णरस' इत्यादि, 'ता' तावत् 'पण्णरस मंडलाई' पञ्चदश मण्डलानि 'चउभागाहियाई चतुर्भागाधिकानि चतुर्थ भागेन पोडशस्य च मण्डलस्य : पष्टिभागा विभक्तस्य' पञ्चदशभागात्मकेन अधिकानि । (१५/८2) 'चरइ' चरति । तथाहि-यदि युगसम्बन्धिभिः षष्टि - सूर्यमासैः पञ्चदशाधिकानि नव ' मण्डलशतानि सूर्यस्य लभ्यन्ते । तदा । एकेन मासेन कति मण्डलानि लभ्यन्ते राशित्रयस्थापना -६०९१५।१ । राशिना मध्यराशिं गुणयित्वा षष्टया भागो हियते लब्धानि परिपूर्णानि पञ्चदश मण्डलानि, पोडशस्य मण्डलस्य च पञ्चदश षष्टिभागाः.. -) सपाद पञ्चदश मण्डलानि चरतीति भावः । अथादित्यमासेन नक्षत्रचारमाह-ता आइच्चेणं' इत्यादि, ''ता' तावत् 'आइच्चेणं मासेणं' आदित्येन मासेन , 'णक्खत्ते', नक्षत्रं 'कइ मंडलाइं चरइ' कति मण्डलानि चरति ? भगवानाह-'ता' तावत् 'पण्णरस चउभागाहियाइं मंडलाई' पञ्चदश चतुर्भागाधिकानि मण्डलानि पोडश मण्डलसम्बन्धि चतुर्थ भागेनाधिकानि मण्डलानि सपाद पञ्चदश मण्डलानीत्यर्थः पुनश्च 'पंचय वीससयभागे मंडलस्स' पञ्च च विंशशतभागान् मण्डलस्य एकस्य मण्डलस्य पञ्च च विंशत्यधिक शत भागान् (१५१६.) 'चरइ' चरति । किमुक्त.. भवति-पञ्चदशपरिपूर्णानि मण्डलानि १५, पोडशस्य च मण्डलस्य चतुर्थो भागः विंशत्यधिकशतमागसत्कस्विंगत्प्रमित., पञ्च चान्ये सूत्रोक्ता विंशत्यधिक शत भागाः इति मिलित्वा जायन्ते पञ्चत्रिशविंशत्यधिकशतभागाः (१५-१६.) इति । कथ-: मित्याह एफम्मिन युगे आदित्यमामा पष्टिः (६०), नक्षत्र मण्डलानि च साई सप्तदशाधिकानि नवशतानि (९१७॥) इनि गशिकं क्रियते-यदि पष्टया सूर्यमासैः सार्द्धसप्तदशाधिकानि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy