SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ T बद्रनप्तिप्रकाशिका टोका प्रा.१५ सू.३ चन्द्रादीनां नाक्षत्रमास चरणनिरूपणम् ६१३. ऋतुमासैः पञ्चदशोत्तगणि नवशतानि सूर्यमण्डलानि लभ्यन्ते तदा एकेन ऋतुमासेन कति सूर्यमण्डलानि लभ्यन्ते ? राशित्रयस्थापना ६११९१५।१ अत्रापि अन्त्येन राशिना मध्यम राशि पञ्चदशाधिकनवशतरूपं 'गुणयित्वा आधराशिना एकषष्टिरूपेण भागो हियते, लभ्यन्ते' परिपूर्णानि पञ्चदश मण्डलानि । . अथ ऋतुमासेन नक्षत्रचारमाह-'ता. उउणा' इत्यादि 'ता' तावत् उउणा मासेणं' ऋतुना ऋतुसम्बन्धिना मासेन 'नक्खत्ते नक्षत्रं 'कइमंडलाई चरइ' कतिमण्डलानि चरति ! भगवानाह-'ता' तावत् 'पण्णरस, मंडलोई, पञ्चदशौं मण्डलानि तथा 'मंडलस्स' षोडशस्य मण्डलस्य ‘पंचय वाचीस सयभागे': पञ्चचद्राविंशति शतभागान् (१५.९. ) 'चरइ' चरति । कथमित्याह-एकस्मिन् : युगे। एकाष्टिः ऋतुमासा (६१) नक्षत्रमण्डलानि सार्द्ध-" सप्तदशाधिकानि नव मण्डलशतानि :(९१७॥) ततस्त्रैराशिकं क्रियते तथाहि-यदि एकषष्टिमासैः सार्द्ध समदशाधिकानि नव शतानि नक्षत्रमण्डलानां लभ्यन्ते तदा एकेन ऋतुमासेन कति मण्डलानि लभ्यन्ते ? राशित्रयस्थापना (६१।९१७१) अत्रापि अन्त्यराशिना मध्यराशि गुणयित्वा आधराशिना भागे हृते लभ्यन्ते पञ्चदश (१५) मण्डलानि शेषं साढ़े द्वे (२) मस्यः सार्द्धद्विकस्य द्वाविंशत्यधिकशतमागकरणार्थ सार्द्ध द्विकं द्वाविंशत्यधिकशतेन गुण्यतेगा जातानि पञ्चोत्तराणि त्रीणि शतानि (३०५) तत एकषष्टया भागो हियते लब्धाः पञ्च द्वाविंशत्यधिकशत भागाः ( १५.५५ ) इति । सम्प्रतं सूर्यमासमधिकृत्य चन्द्रादीनां मण्डलानि प्रदर्शयति-ताआइच्चेणं' इत्यादि, 'ता" तावत् 'आइच्चेणं मासेणं'. आदित्येन मासेन 'चंदे' चन्द्रः 'कइमंडलाई चरइ' कतिमण्ड-' लानि चरति ? भगवानाह-'ता', तावत् 'चौद्दस मंडलाई' चतुर्दश मण्डलानि, तदुपरि च 'मंडलस्स' पञ्चदशस्य मण्डलस्य 'एक्कारस पंचदसभागे' एकादश पञ्चदशभागान् (१४.) 'चरई'. चरति । कथमित्याह-एकस्मिन् युगे : आदित्य मासाः षष्टिः (६०), चन्द्रमण्डलानि चतुरशीत्यधिकानि अष्टौ शतानि (८८४), ततस्त्रैराशिकं क्रियते, तथाहि-यदि षष्टया आदित्यमासैः 'चतुरशीत्यधिकानि अष्टौ मण्डलशतानि चन्द्रस्य लभ्यन्ते तदा एकेन आदित्यमासेन कति मण्डलानि लभ्यन्ते ? राशित्रयस्थापना-६०८८४।१। अत्रान्त्येन राशिना मध्यो राशि र्गुणितो जातस्तावानेव (८८४), अस्याधराशिना भागो हियते लब्धानि चतुर्दश मण्डलानि, तिष्ठन्ति शेषाचतुश्चत्वारिंशत् (४४) ततोऽस्य छेधराशेश्चतुश्चत्वारिंशद्रूपस्य छेदकराशेः षष्टिरूपस्य च
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy