________________
દર
चन्द्रशतिसूत्रे
अष्टादश शतानि अर्द्वमण्डलानां लभ्यन्ते तदा द्वाभ्यां पर्वभ्यां कति मण्डलानि लभ्यन्ते !” राशित्रयस्थापना १२४ । १९३५ । २ । ततोऽन्त्येन राशिना द्विकरूपेण मध्यराशेर्गुणनें जायन्ते, सप्तत्यधिकानि षट् त्रिगच्छतानि (३६७० ) एषामाद्य राशिना चतुर्विंशत्यधिकशतरूपेण भागे हृते लब्धा एकोनत्रिंशत् (२९) शेषास्तिष्ठन्ति चतुरसप्तति भागाः (७४) । इदं चा गर्तमर्द्ध मण्डलानां परिमाणम्, द्वाभ्यामर्द्ध मण्डलाभ्यामेकं परिपूर्ण मण्डलं नायते ततोऽनयोर्लब्धशेषरूपयोः : राश्यो द्वाभ्यां भागो हरणीयः अथवाऽनयोरर्द्ध क्रियते द्वयमपि समान फलं भवति, तथाहि एकोनत्रिंशतो. द्वाभ्यां भागे हृते धानि चतुर्दश मण्डलानि शेषमेकमित्यस्य चतुर्वि-शत्यधिक भागकरणार्थं चतुर्विंशत्यधिकशतेन एककं गुण्यते जातं चतुर्विंशत्यधिकं शतम् (१२४) तच्च पूर्वं शेषी भूतचतुः सप्ततौ प्रक्षिप्यन्ते जातम् अष्टनवत्यधिकं शतम्, (१९८) अस्य द्वाभ्यां : भागो ह्रियते लब्धा नव नवतिः (९९) तत आगतम् परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य,
--
च· मण्डलस्य नवनवति चतुर्विंशत्यधिकशतभागाः (१४ १२४) इति ।
-
अथ ऋतुमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणा क्रियते 'उउणा मासेणं' इत्यादि 'उउणा मासेणं' ऋतुसम्बन्धिना मासेन कर्ममासेनेत्यर्थः 'चंदे' चन्द्रः 'कइमंडलाई चरई', कति मण्डलानि चरति ? भगवानाह - 'ता चोदस' इत्यादि 'ता' तावत् चोदसमंडलाई' चतुदेश मण्डलानि परिपूर्णानि 'मंडलस्स' पञ्चदशस्य च मण्डलस्य 'तीसं च एगद्विभागे' त्रिशतं
yo
३०
Ps
च एकषष्टि भागान् ( १४ ) 'चरइ' चरति । कथमित्याह - एकस्मिन् युगे एक षष्टिः । ६१ ऋतुमासा इति कर्ममासा भवन्ति, चन्द्रश्चैकस्मिन् युगे चतुरशीत्यधिकाष्टशतमण्डानि चरतीति रागिकं क्रियते, तथाहि यदि एक पष्ट्या कर्ममासैश्चतुरशीत्यधिकानि अष्टमण्डलशतानि लभ्यन्ते तदा एकेन कर्ममासेन कति मण्डलानि लभ्यन्ते ? राशित्रयस्थापना - ६१।८८४|१| तत्रान्त्येन राशिना मध्यरात्रिर्गुणितो जानस्तावानेव (८८४ ) तत आधेन राशिना एकपष्टिरूपेण भागो हियते, धानि परिपूर्णानि चतुर्दश मण्डलाणि पञ्चदशस्य च मण्डलस्य त्रिंशदेकपष्टि|ર્ भागा ( १४
) इति ।
६ १
अथ ऋतुमासेन सूर्यचारमाह - 'ता उडणा' इत्यादि, 'ता' तावत् उउणा मासेणं? - ऋतुना ऋतुसम्बन्धिना मासेन 'सुरिए' सूर्यः 'कई मंडलाई चरई' कति मण्डानि चरति ! भगवानाह - 'ता' तावत् 'पण्णरस मंडलाई चर' पञ्चदश मण्डलानि चरति तथाहि - एकपष्टिः ऋतुमासाः पञ्चदशाधिकानि नव मण्डलशतानि सूर्यस्य भवन्ति ततो यदि एकपट्या