________________
चन्द्राप्तिप्रकाशिका टोका प्रा १५सू.३ चन्द्रादीनांनाक्षत्रमास चरणनिरूपणम् ६११ 'ता' तावत् पण्णरस चउभागृणाई मंडलाई' चतुर्भागोनानि पञ्चदश मण्डलानि चरति । अयं भावः-एकस्य मण्डलस्य चतुर्विशत्यधिकशतभागरूपस्य चतुर्थो भाग एकत्रिंशद्रूपस्तेन' उनानि पञ्चदश मण्डलानि, परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य मण्डलस्य च त्रयोभागधतुर्विंशत्यधिकशतसत्काः त्रिनवतिरूपाः (१४.९३ ) एतत्प्रमितान् , पुनश्च, ‘एगं च चउ-, वीससयभार्ग' एकं च चतुर्विंशतिशतभागं चतुर्दशतमध्याद 'एगं भाग' एकं भाग चेति चतुर्नवति भागसहितानि चतुर्दशमण्डलानि ( १४ १४. ) 'चरह' चरति तथाहिएकस्मिन् युगे चर्तु विंशत्यधिक पर्वशतं भवति सूर्यमण्डलानि च पञ्चदशाधिकानि नवशतानि (९१५) भवन्ति पर्वद्वयविषया च पृच्छा ततस्त्रैराशिकं क्रियते यदि चर्तुविंशत्यधिकेन पर्वशतेन पञ्चदशोत्तरनवशतमण्डलानि लभ्यन्ते तदा द्वाभ्यां पर्वभ्यां कति मण्डलानि लभ्यन्ते ? राशित्रयस्थापना १२४ । ९१५ । २ । अत्रापि पूर्वोक्त एव विधिः क्रियते-अन्त्येन राशिना मध्यराशि गुणयित्वा आधराशिना भागहरणं कर्तव्यम्, तेन लभ्यन्ते चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्नवतिश्चतुर्विशत्यधिकशतभागाः (१४४.) इति ।
- अथ चन्द्रमासेन नक्षत्रचारः प्रदर्श्यते-'ता चंदेणं' इत्यादि, 'ता' तावत् 'चंदेणं मासेणं' चान्द्रेण मासेन 'णक्खत्ते' नक्षत्रं 'कइमंडलाई चरइ' कतिमण्डलानि चरति ? भगवानाह-'ता' तावत् 'पण्णरस चउभागूणाई मंडलाई' पश्चदर्श चतुर्भागोनानि मण्ड- .. लानि मण्डलस्य चतुर्थभागेन एकत्रिंशद्भागरूपेण न्यूनानि पञ्चदश मण्डलानि, अयं भावः-, परिपूर्णानि चतुर्दशमण्डानि तथा पञ्चदशस्य च मण्डलस्य चतुर्विंशत्यधिकशतभागसत्कभाग- . त्रयं त्रिनवति भागरूपंच (१४-१३. तथा 'छच्च चठवीससयभागे' षट् चतुर्विशतिशत
९
:
सत्कभागान् चतुर्विंशतिशतभागेषु षट् भागान् ‘मंडलस्स' एकस्य मण्डलस्य (१४-९९ :,
१२४ 'चरई' चरति । तहाहि-एकस्मिन् युगे चन्द्रमासा द्वापष्टि रिति चतुर्विशत्यधिकशतं पर्वणां भवति, नक्षत्रमण्डलानि च एकस्मिन् युगे सार्द्ध सप्तदशाधिकानि नवशतसंख्यकानि (९१७ ॥ )भवन्ति तेषामर्द्धमण्डलानि पञ्चत्रिंशदधिकानि अष्टादश शतानि (१८३५)भवन्ति पर्वद्वयविषया पृच्छेति त्रैराशिकं क्रियते-यदि । चतुर्विशत्यधिकेन पर्वशतेन पञ्चत्रिंशदधिकानि