________________
चन्द्रप्राप्तिरले मण्डलानि चरति ? भगवानाह-'ता तेरस' इत्यादि 'ता' तावत् 'तेरस मंडलाई त्रयोदश मण्डलानि 'अद्ध छीयालीसं च सत्तविभागे मंडलस्स' चतुर्दशस्य अर्द्धन सहितान् षट्चत्वारिंशतं सप्तपष्टिभागान् (१३६१) 'चरइ' चरति । कथमिति प्रदर्श्यते- नक्षत्रमासा युग सम्बन्धि नः सप्तपष्टिरेव, नक्षत्रमण्डलानि चैस्मिन् युगे अर्द्धन सहितानि सप्तदशोत्तराणि नव शतानि (९१७॥) भवन्ति ततस्त्रैराशिक क्रियते यदि सप्तषष्टया नाक्षात्रमासैः सार्दानि सप्तदशोत्तराणि नवशतानि (९१७॥) नक्षत्रमण्डलानां लभ्यन्ते तदा एकेन नाक्षत्रमासेन कति मण्डलानि लम्यन्ते ? राशि त्रयस्थापना ((६७।९१७||-१) अत्राप्यन्त्येन राशिना मध्ये राशौ गुणिते' नातस्तावानेव (९१७||) ततः सप्तपष्टया भागहरणं क्रियते, लब्धानि त्रयोदश मण्डलानि शेपाः स्थिता सार्धाः पट् चत्वारिंशत् , ते च सप्तषष्टिभागास्तत आगतम्- त्रयोदश मण्डलानिचतुर्दशस्य मण्डलस्य सार्दा षट् चत्वारिंशत् सप्तपष्टिभागाः (१३-४६) इति । अथ चन्द्रमास मधिकृत्य चन्द्रादीनां मण्डलानि प्रदर्श्यते-'ता चंदेणं' इत्यादि, 'ता' तावत् 'चंदेणं मासेगं' चान्द्रेण मासेन 'चंदे' चन्द्रः 'कइ मंडलाई चरइ' कति मण्डलानि चरति । भगवानाह-'ता चोदस' इत्यादि, 'ता' तावत् 'चोइस' चउभागाइं मंडलाई चतुर्दश , चतुर्भागानि चतुर्थभागेन एकत्रिंगद्रूपेण सहितानि मण्डलानि, 'मंडलस्स' एकस्य मण्डलस्य-,' 'पगं च चउवीससयभाग' एकं चतुर्विशतभागम्, अयं भावः-परिपूर्णानि चतुर्दश मण्डलानि :पञ्चदशस्य च मण्डलस्य चतुर्भाग-चतुर्वि शत्यधिकशत सत्कमेक त्रिंशद्भागप्रमाणम् , एक च, चतुर्विशत्यधिकशतस्य भागं द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधिकशतभागान् 'चरइ' चरति, कथमित्याह-एकस्मिन् युगे द्वापटिश्चन्द्रमासा भवन्ति, एकस्मिन् मासे पर्वद्वयमिति चतु" विंशत्यधिकं गतं (१२४) पर्वगामेकस्मिन् युगे भवति । चन्द्रमण्डलानि च चतुरशीत्यधिकानि र अष्टौ शतानि (८८४) भवन्ति पर्वद्वयविषया चात्र पृच्छा ततस्त्रैराशिकं क्रियते, तथाहि-यदि : चतुर्विंशत्यधिकेन पर्वगतेन चतुरशीत्यधिकानि भष्टौ शतानि मण्डलानि लभ्यन्ते तत. पर्वद्वयेन कति मण्डलानि लभ्यन्ते ! गशित्रयस्थापना-१२४१८८४ा। मत्रान्त्येन द्विकलक्षणेन राशिना मच्यो राशि. (८८४) गुण्यते, जातानि अष्टपष्टयधिकानि सप्तदशशतानि (१७६८), एपामा-' पराशिना चतुर्विशत्यधिकशत-(१२४) रूपेण भागो ह्यिते, लब्धानि चतुर्दश मण्डलानि, .. शेषा द्वात्रिंगदिति पञ्चदशस्य मण्डलस्य द्वात्रिंशत् चतुर्विशत्यधिक शतभागा (१४३९.) इति ।
अथ चन्द्रमामेन सूर्यचारमाह 'ता चंदेणं' इत्यादि, 'ता' तावत् 'चंदेणं मासेणं' .. एकेन चान्ण मासैण 'सरिए' सूर्यः 'कद मंडलाई चरई' कति मण्डलानि चरति ? भगवानाह