________________
चन्द्राप्तिप्रकाशिकाटीका. प्रा.१५ स. ३ चन्द्रादीनां नाक्षत्रमास चरणनिरूपणम् “६९ लानि तथा 'मंडलस्स' चतुर्दशस्य मण्डलस्य 'तेरस य सत्तद्विभागे' त्रयोदश च सप्तषष्टि' भोगान् (१३१३) 'चरइ' चरति एतत् कथमवसीयते ? तत्राह एकस्मिन् युगे सप्तषष्टि नक्षत्रमासा भवन्ति, चन्द्रस्य च चतुरशीत्यधिकानि अष्टशतानि (८८४) मण्डलानि भवन्तिततो यावतां मासानां मण्डलानि ज्ञातुमिच्छेत् तावद्भिर्मासैश्चतुरशीत्यधिकानि अष्टशतानि गुणयित्वा सप्तषष्टया भांगो हियते, भागहरणेन यल्लभ्यते तत् मण्डलपरिमाणमायाति । 'अत्रतुं' प्रथममासस्य मण्डलानि ज्ञातुमिच्छा, ततएककमाश्रित्य त्रैराशिकं क्रियते, तथाहि-येदि सप्तषष्ट्या नक्षत्र मासैश्चतुरशोत्यधिकानि अष्टौ शतानि मण्डलानि लभ्यन्ते, तदा एकेन नक्षत्रमार्सेन. कति मण्डलानि लभ्यन्ते, राशित्रय स्थापना १६७४८८४।१। ततोऽन्त्येन राशिना एककरूपेण:मध्यराशिर्गुण्यते जातस्तावानेव (८८४) अस्य सप्तपष्टया भागो हरणीयः, हृते च भागे', लब्धानि त्रयोदश मण्डलानि, शेषास्त्रयोदश स्थिताः, ते च सप्तषष्टिभागाः, तत आगतम्त्रयोदशमण्डलानि, चतुर्दशस्य मण्डलस्य त्रयोदश सप्तपष्टि भागाः (१३१२) अथ गौतमः सूर्यविपये प्रश्नं करोति- 'ता णक्खत्तण' इत्यादि, 'ता' तावत् ‘णक्खत्तण मासेणं' एकेनं नाक्षेत्रेण मासेन 'मूरिए' सूर्यः 'कई मंडलाई चरइ' कति मण्डलानि चरति ? एवं गौतमेन पृष्ठे-" भगवानाह- 'तो तेरस' इत्यादि, 'ता' तावत् 'तेरस मंडलाई' त्रयोदश मण्डलानि 'मंडलस्स'.', चतुर्दशस्य मण्डलस्य 'चोयालीसं 'चं सत्तटिभीगे' चतुश्चत्वारिंशतं च सप्तपष्टिभागानं . (' १३१४ ) 'चरइ' चरति । एतदपि गणितेन लभ्यते, तथाहि-एकस्मिन् युगे नक्षत्रमासाः सप्तर्षष्टिरिति पूर्वमुक्तमेव । एकस्मिन् युगे सूर्यस्य पञ्चदशोत्तराणि नवशतानि मण्डलानि भवन्ति, सूर्य एतावत्सु मण्डलेषु युगे चारं चरति, अत्रापि त्रैराशिकं क्रियते तथाहि-यदिसप्तषष्ट्या नाक्षत्र मासैः पञ्चदशोत्तराणि नवशतानि मण्डलानि लभ्यन्ते तदा एकेनं नाक्षत्रमासेन कति मण्डलानि लभ्यन्ते ? ततस्वैराशिकं स्थाप्यते-६७।९१५।१। क्षेत्रापि पूर्वोक्त एवं विधिः क्रियतें अन्त्येन राशिना मध्यो शशिर्गुणितो जातस्तावनेव (९१५) ततः सप्तषष्टया भागो हियतें, लब्धानि त्रयोदश मण्डलानि शेषाश्चतुश्चत्वारिंशतस्थिताः, ते च सप्तषष्टिभांगा इत्यागतम्-त्रयोदश मण्डलानि, चतुर्दशस्य मण्डलस्य च चतुश्चत्वारिंशतसप्तषष्टि भागाः (१३/४४) इति । ..
. अथ नक्षत्रमासे नक्षत्रस्य मण्डलानि पृच्छति-'ता णक्खत्तेणं' इत्यादि 'ता' तावत् 'णवत्तण मासेणं' एकेन नाक्षत्रेण मासेन 'णक्खने' नक्षत्रं 'कइ मंडलाई चरई' कति:
. '६७