________________
८०८
.
चन्द्रप्राप्ति
ता आडच्चेणं मासेणं सुरिए कइ मंडलाई चरइ । ता पण्णरस चउव्भागाहियाई मंडलाई चरइ । ता आइच्चेणं मासेणं णक्खत्ते कइ मंडलाई चरइ । ता पण्णरस चउभागाहियाई मंडलाई पंच य वीससयभागे मंडलस्स चरइ । ता अभिवड्ढिएणं मासेणं सुरिए कई मंडलाई चरइ । ना मोलाप मंडलाई चरई, 'तिहि भागेहिं ऊणगाई दोहि अडयालेहि सएहि मंडलं छिता । ता अभिवढिएणं मासेणं णक्खत्ते कड मंडलाई चरइ । ता सोलस मंडलाई चरइ सीतालोसेहि भागेहिं अहियाई चोदसहि अट्ठासीएहि मंडलं छेत्ता । सु० ॥३॥
छाग-तावत् नाक्षत्रेण मासेन चन्द्रः कति मण्डलानि चरति ? तावत् त्रयोदश मण्डलानि चरति त्रयोदश सप्तपष्टिभागान् मण्डलस्य । तावत् नाक्षत्रेण मासेन सूर्यः फति मण्डलानि चरति ? तावत् त्रयोदश मण्डलानि चरति, चतुश्चत्वारिंशतं च सप्तपष्टिभागान् मण्डलस्य । तावत् नाक्षत्रेण मासेन नक्षत्र कति मण्डलानि चरति ? तावत् त्रयोदश मण्डलानि चरति, अर्द्ध पद चत्वारिंशतं च सप्तपष्टिभागान् मण्डलस्य । तावत् चा. न्द्रेण मासेन चन्द्रः कति मण्डलानि चरति ? चतुर्दश चतुर्भागानि मण्डलानि चरति एक च चतुर्विशशतभागं मण्डलस्य । तावत् चान्द्रेण मासेण सूर्य. कति मण्डलानि चरति? तावत् पञ्चदश चतुर्भागोनानि चरति, एकंच चतुर्विशशतभागं मण्डलस्य । तावत् चान्टेण मासेन नक्षत्र कति मण्डलानि चरति १ तावत् पञ्चदश चतुर्भागोनानि मण्डलानि चरति पद च चतुर्विशशतभागान् मण्डलस्य । तावत् ऋतुना मासेन चन्द्रः कति मण्डलानि चरति १ तावत् चतुर्दश मण्डलानि चरति, त्रिशतं च एकषष्टि भागान् मण्डलस्य तावत् ऋतुना मासेन सूर्यः कति मण्डलानि चरति १. तावत् पञ्चदश मण्डलानि चरति । नावत् ऋतुना मासेन नक्षत्र कति मण्डलानि चरति ? तावत् पञ्चदश मण्डलानि चरति पञ्च च द्वाविंशति भागान् मण्डलस्य । तावत् आदित्येन मासेन चन्द्रः कति मण्डलानि चरति ? तापत् चतुर्दश मण्डलानि चरति, एकादश च पञ्चदशभागान् मण्डलस्य । तावत् आदित्येन मासेन सूर्यः कति मण्डलानि चरति ? तावत् पञ्चदश चतुर्भागाधिकानि मण्डलानि चरति । तावत् आदित्येन मासेन नक्षत्रं कति मण्डलानि चरति ? तावत् पञ्चदश चतुर्भागाधिकानि मण्डलानि पञ्च च विशशतभागान् मण्डलस्य चरति । तावत् अभिवद्धितेन मासेन चन्द्रः कति मण्डलानि चरति ? तावत् पत्रदश मण्डलानि यशीति पडशोतिशतभागान् मण्डलस्य चरति । तावत् अभिवद्धितेन मासेन सूर्यः कति मण्डलानि चरति ? तावत् पोडश मण्डलानि चरति त्रिमिांगरूनकानि द्वाभ्याम् अष्ट चत्वारिंशाभ्यां शताभ्यां मण्डलं छित्त्वा । तावत् अभिवद्धितेन मासेन नक्षत्र कति मण्डलानि चरति १ तावन् पोडश मण्डलानि चरति, सप्तचत्वारिंशता भागैरधिकानि चतुर्दशभिः अधाशीतैः शतेर्मण्डलं छित्त्वा ॥ सूत्र ॥३॥ । व्याख्या- 'ता णक्खत्तेणं' इति 'ता' तावत् 'णक्खत्तेणं 'मासेणं नक्षत्रेण नक्षत्रमम्बन्धिना मासेन 'चंदे' चन्द्रः 'कड मंडलाई चरह' कति मण्डलानि चरति कति मण्डलेषु चारं चरति । भगवानाह- 'ता तेरस' इत्यादि, 'ता' तावत् 'तरसमंडलाई' त्रयोदश मण्ड