________________
चन्द्राप्तिप्रकाशिका टीका प्रा.१५ सू.२ चन्द्रसूर्यनक्षत्राणां परस्परं मण्डलभाग निरूपणम् ६०७ पाढानक्षत्राभिलापं सूत्रकारः साक्षात् प्रदर्शयति - 'ता जयाणं सूरिय' इत्यादि 'ता' तावत् 'जया णं' यदा खलु 'सूरियं' सूर्य 'गइ समावण्णा गतिसमापन्नमपेक्ष्य 'उत्तरासाढाणक्खत्ते उत्तरापाढानक्षत्रं 'गइसमावण्णे' गतिसमापन्नं भवति तदा 'पुरत्थिमाए भागाए' पौरस्त्याद् भागात् उत्तराषाढानक्षत्रं चन्द्रं 'समासाएइ' समासादयति, 'समासाइत्ता' समासाद्य 'वीसं अहोरत्ते' विंशतिमहोरात्रान् एकविंशतितमस्य चाहोरात्रस्य 'तिण्णियमुहुत्ते' त्रीन् मुहूर्तान् यावत् 'मरिएण सद्धिं जोयं जोएइ' सूर्येण सार्द्ध योगं युनक्ति, 'जोयं जोइत्ता' योगं युक्त्वा 'जोयं अणुपरियट्टई योगमनुपरिवर्त्तयति 'जोयं अणुपरियहित्ता' योगमनुपरिवर्त्य 'विप्पजहाई' विप्रजहाति सूर्य परित्यजति, किंबहुना 'विगयजोई यावि भवइ' विगतयोगि चापि भवति योगरहितं भवति ।
अथ सूर्येण सह ग्रहयोगविचारः क्रियते-'ता जया णं' इत्यादि 'ता' तावत् 'जया ण' यदा खलु 'सरियं गइसमावणं' सूर्य गति समापन्नमपेक्ष्य 'गहे गईसमावण्णे' ग्रहो गति समापन्नो भवति तदा' पुरत्थिमाए भागाए समासाएइ' पौरस्त्याद् भागात् सूर्य समासादयति, समासाद्य योगं युक्त्वाऽनुपरिवर्त्य च विप्रजहाति सूर्य त्यजति विगतयोगी चापि भवतीति स्पष्टम् । सू० ॥ २ ॥
पूर्वं चन्द्रसूर्याभ्यां सह नक्षत्रग्रहयोगोऽभिहितः साम्प्रतं चन्द्रादयो नाक्षत्रमासेन कति - कति मण्डलानि चरन्तीति प्रतिपादयितुमाह- 'ता णक्खत्तेण मासेणं इत्यादि । • मूलम्-'ता णक्खत्तेणं मासेण चंदे कइ मंडलाई चरइ ? ता तेरस मण्डलाई . चरइ, तेरस य सत्तद्विभागे मंडलस्स । ता णक्खत्तेण मासेणं सरिए कइ मंडलाई चरइ ? {ता तेरस मंडलाई चरइ, चोयालीसं च सत्तद्विभागे मंडलस्स । ता णक्खत्तेणं मासेणं ‘णक्खत्ते कईमंडलाई चरइ ? ता तेरस मंडलाई चरइ, अद्ध छीयालीसं च सत्तद्विभागे मंडलस्स । ता चंदेणं मासेण चंदे कइ मंडलाई चरइ ! ता चोइस चउभागाइं मंडलाई चरइ एगं च चउव्वीससयभागं मंडलस्स । ता चंदेणं सुरिए कइ मंडलाई चरइ ? ता . पण्णरसचउभागूणाई मंडलाइं चरइ, एगं चउव्वीस सयभाग मंडलस्स । ता चंदेणं -मासेणं णक्खत्ते कइ मंडलाइं चरइ ! ता पण्णरस चउब्भागूणाई मंडलाइं चरइ छच्च 'चउच्चीससयभागे मंडलस्स । ता उउणा मासेणं चंदेकइमंडलाइं चरइ ! ता चोइस मंडलाई चरइ, तीसं च एगट्टि भागे मंडलस्स । ता उउणा मासेणं सुरिए कइमंडलाई चरइ ! ता पण्णरस मंडलाई चरइ । ता उउणा मासेणं णक्खत्ते कइ मंडलाई चरइ ! ता पण्णरसमंडलाइं चरइ, पंचय वावीससयभागे मंडलस्स । ता आइच्चेणं मासेणं चंदे कइ मंडलाई चरइ । ता चोइस मंडलाई चरइ, एक्कारस पण्णरस य भागे मंडलस्स ।