Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 639
________________ चन्द्राप्तिप्रकाशिका टोका प्रा १५सू.३ चन्द्रादीनांनाक्षत्रमास चरणनिरूपणम् ६११ 'ता' तावत् पण्णरस चउभागृणाई मंडलाई' चतुर्भागोनानि पञ्चदश मण्डलानि चरति । अयं भावः-एकस्य मण्डलस्य चतुर्विशत्यधिकशतभागरूपस्य चतुर्थो भाग एकत्रिंशद्रूपस्तेन' उनानि पञ्चदश मण्डलानि, परिपूर्णानि चतुर्दश मण्डलानि पञ्चदशस्य मण्डलस्य च त्रयोभागधतुर्विंशत्यधिकशतसत्काः त्रिनवतिरूपाः (१४.९३ ) एतत्प्रमितान् , पुनश्च, ‘एगं च चउ-, वीससयभार्ग' एकं च चतुर्विंशतिशतभागं चतुर्दशतमध्याद 'एगं भाग' एकं भाग चेति चतुर्नवति भागसहितानि चतुर्दशमण्डलानि ( १४ १४. ) 'चरह' चरति तथाहिएकस्मिन् युगे चर्तु विंशत्यधिक पर्वशतं भवति सूर्यमण्डलानि च पञ्चदशाधिकानि नवशतानि (९१५) भवन्ति पर्वद्वयविषया च पृच्छा ततस्त्रैराशिकं क्रियते यदि चर्तुविंशत्यधिकेन पर्वशतेन पञ्चदशोत्तरनवशतमण्डलानि लभ्यन्ते तदा द्वाभ्यां पर्वभ्यां कति मण्डलानि लभ्यन्ते ? राशित्रयस्थापना १२४ । ९१५ । २ । अत्रापि पूर्वोक्त एव विधिः क्रियते-अन्त्येन राशिना मध्यराशि गुणयित्वा आधराशिना भागहरणं कर्तव्यम्, तेन लभ्यन्ते चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्नवतिश्चतुर्विशत्यधिकशतभागाः (१४४.) इति । - अथ चन्द्रमासेन नक्षत्रचारः प्रदर्श्यते-'ता चंदेणं' इत्यादि, 'ता' तावत् 'चंदेणं मासेणं' चान्द्रेण मासेन 'णक्खत्ते' नक्षत्रं 'कइमंडलाई चरइ' कतिमण्डलानि चरति ? भगवानाह-'ता' तावत् 'पण्णरस चउभागूणाई मंडलाई' पश्चदर्श चतुर्भागोनानि मण्ड- .. लानि मण्डलस्य चतुर्थभागेन एकत्रिंशद्भागरूपेण न्यूनानि पञ्चदश मण्डलानि, अयं भावः-, परिपूर्णानि चतुर्दशमण्डानि तथा पञ्चदशस्य च मण्डलस्य चतुर्विंशत्यधिकशतभागसत्कभाग- . त्रयं त्रिनवति भागरूपंच (१४-१३. तथा 'छच्च चठवीससयभागे' षट् चतुर्विशतिशत ९ : सत्कभागान् चतुर्विंशतिशतभागेषु षट् भागान् ‘मंडलस्स' एकस्य मण्डलस्य (१४-९९ :, १२४ 'चरई' चरति । तहाहि-एकस्मिन् युगे चन्द्रमासा द्वापष्टि रिति चतुर्विशत्यधिकशतं पर्वणां भवति, नक्षत्रमण्डलानि च एकस्मिन् युगे सार्द्ध सप्तदशाधिकानि नवशतसंख्यकानि (९१७ ॥ )भवन्ति तेषामर्द्धमण्डलानि पञ्चत्रिंशदधिकानि अष्टादश शतानि (१८३५)भवन्ति पर्वद्वयविषया पृच्छेति त्रैराशिकं क्रियते-यदि । चतुर्विशत्यधिकेन पर्वशतेन पञ्चत्रिंशदधिकानि

Loading...

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743