Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 637
________________ चन्द्राप्तिप्रकाशिकाटीका. प्रा.१५ स. ३ चन्द्रादीनां नाक्षत्रमास चरणनिरूपणम् “६९ लानि तथा 'मंडलस्स' चतुर्दशस्य मण्डलस्य 'तेरस य सत्तद्विभागे' त्रयोदश च सप्तषष्टि' भोगान् (१३१३) 'चरइ' चरति एतत् कथमवसीयते ? तत्राह एकस्मिन् युगे सप्तषष्टि नक्षत्रमासा भवन्ति, चन्द्रस्य च चतुरशीत्यधिकानि अष्टशतानि (८८४) मण्डलानि भवन्तिततो यावतां मासानां मण्डलानि ज्ञातुमिच्छेत् तावद्भिर्मासैश्चतुरशीत्यधिकानि अष्टशतानि गुणयित्वा सप्तषष्टया भांगो हियते, भागहरणेन यल्लभ्यते तत् मण्डलपरिमाणमायाति । 'अत्रतुं' प्रथममासस्य मण्डलानि ज्ञातुमिच्छा, ततएककमाश्रित्य त्रैराशिकं क्रियते, तथाहि-येदि सप्तषष्ट्या नक्षत्र मासैश्चतुरशोत्यधिकानि अष्टौ शतानि मण्डलानि लभ्यन्ते, तदा एकेन नक्षत्रमार्सेन. कति मण्डलानि लभ्यन्ते, राशित्रय स्थापना १६७४८८४।१। ततोऽन्त्येन राशिना एककरूपेण:मध्यराशिर्गुण्यते जातस्तावानेव (८८४) अस्य सप्तपष्टया भागो हरणीयः, हृते च भागे', लब्धानि त्रयोदश मण्डलानि, शेषास्त्रयोदश स्थिताः, ते च सप्तषष्टिभागाः, तत आगतम्त्रयोदशमण्डलानि, चतुर्दशस्य मण्डलस्य त्रयोदश सप्तपष्टि भागाः (१३१२) अथ गौतमः सूर्यविपये प्रश्नं करोति- 'ता णक्खत्तण' इत्यादि, 'ता' तावत् ‘णक्खत्तण मासेणं' एकेनं नाक्षेत्रेण मासेन 'मूरिए' सूर्यः 'कई मंडलाई चरइ' कति मण्डलानि चरति ? एवं गौतमेन पृष्ठे-" भगवानाह- 'तो तेरस' इत्यादि, 'ता' तावत् 'तेरस मंडलाई' त्रयोदश मण्डलानि 'मंडलस्स'.', चतुर्दशस्य मण्डलस्य 'चोयालीसं 'चं सत्तटिभीगे' चतुश्चत्वारिंशतं च सप्तपष्टिभागानं . (' १३१४ ) 'चरइ' चरति । एतदपि गणितेन लभ्यते, तथाहि-एकस्मिन् युगे नक्षत्रमासाः सप्तर्षष्टिरिति पूर्वमुक्तमेव । एकस्मिन् युगे सूर्यस्य पञ्चदशोत्तराणि नवशतानि मण्डलानि भवन्ति, सूर्य एतावत्सु मण्डलेषु युगे चारं चरति, अत्रापि त्रैराशिकं क्रियते तथाहि-यदिसप्तषष्ट्या नाक्षत्र मासैः पञ्चदशोत्तराणि नवशतानि मण्डलानि लभ्यन्ते तदा एकेनं नाक्षत्रमासेन कति मण्डलानि लभ्यन्ते ? ततस्वैराशिकं स्थाप्यते-६७।९१५।१। क्षेत्रापि पूर्वोक्त एवं विधिः क्रियतें अन्त्येन राशिना मध्यो शशिर्गुणितो जातस्तावनेव (९१५) ततः सप्तषष्टया भागो हियतें, लब्धानि त्रयोदश मण्डलानि शेषाश्चतुश्चत्वारिंशतस्थिताः, ते च सप्तषष्टिभांगा इत्यागतम्-त्रयोदश मण्डलानि, चतुर्दशस्य मण्डलस्य च चतुश्चत्वारिंशतसप्तषष्टि भागाः (१३/४४) इति । .. . अथ नक्षत्रमासे नक्षत्रस्य मण्डलानि पृच्छति-'ता णक्खत्तेणं' इत्यादि 'ता' तावत् 'णवत्तण मासेणं' एकेन नाक्षत्रेण मासेन 'णक्खने' नक्षत्रं 'कइ मंडलाई चरई' कति: . '६७

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743