Book Title: Chandra Pragnaptisutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 626
________________ ५९८ चन्द्रप्राप्तिस्त्रे... कति मण्डलानि चरति ? इति प्रदश्यते-एकस्मिन्युगे त्रिंशदधिकानि अष्टादश शतानि (१८३०) अहोरात्राणां भवन्ति एपा मुहर्तकरणार्थ मेते एकस्याहोरात्रस्य त्रिंशन्मुहूर्तात्मकत्वात् त्रिंशता गुण्यन्ते जातानि चतुप्पञ्चाशत्सहस्राणि नवशतानि च (५४९००), एप राशिः अष्टषष्टयधिक सप्तदशशतैः (१७६८) सकलयुगवईमण्डलै गुण्यते जाता:-नव कोटयः, सप्तति लक्षाणि, त्रिपप्टिसहन्नाणि, दे गते च (९७०६३२००) एतावन्तो भागाः, एपाम् अष्टनवति शताधिकेन लक्षेण (१०९८००) पूर्वप्रदर्शितेन मण्डलपरिक्षेपच्छेदकराशिना भागो हियते, लब्धानि 'चतुरगोत्यधिकानि अष्टौ शतानि चद्रमण्डलानि भवन्ति एतानि मण्डलानि द्वौ चन्द्रौ संमील्य एकस्मिन् युगे चारं चरत. । एपामर्द्धमण्डलानि द्विगुणानि जायन्ते अष्टपष्टयधिकानि सप्तदशशतानि (१७ ६८) ततो मण्डलकालानयनार्थ त्रैराशिकं क्रियते, तथाहि-यदि अष्टपष्टयधिकैः सप्तदशभिः शतै सकल युगवर्तिभिरर्द्धमण्डलैरप्टादशशतानि त्रिंशदधिकानि अहोरात्राणां लभ्यन्ते - राशित्रयस्थापता(१७६८।१८३०१२) त्रैराशिकगणितरीत्याऽन्त्येन राशिना द्विकरूपेण मध्यो राशिस्त्रिंशदधि-- काष्टादशातरूपो गुण्यते, जातानि पष्टयधिकानि पत्रिंशत्सहस्राणि (३६६०) एपामायेन राशिना' अष्टपष्टयधिकसप्तदशशतरूपेण भागो हियते, लब्धौ द्वौ अहोरात्रो, शेपं. तिष्ठति चतुर्विशत्यधिक शतम् (१२४) । एप शेपभागः एकस्याहोरात्रस्य त्रिंगन्मुहूर्तात्मकत्वात् त्रिंशता गुण्यते; जातानि विंगत्यधिकानि सप्तत्रिंशच्छतानि (३७२०), एपामष्टपष्टयधिकसप्तदशशतरूपेण भाजकराशिना (१७६८) भागो हियते, लब्धो द्वौ मुहूत्र्ती, शेपं तिष्ठति चतुरशीत्यधिकं शतम् (१८४), ततः शेपीभृतस्य छेदगशेः (१७४), छेदकगशेश्च (१७६८) अष्टकेनापवर्त्तना क्रियते,..जात; छेयो राशिम्नयोविंशतिः (२३) छेटकराशिश्च एकविंशत्यधिके द्वे शते (२२१) तत आग-. तम् द्वौ अहोरात्री एकस्य चाहोरात्रस्य द्वौ मुहूर्तों, एकस्य च मुहूर्तस्य त्रयोविंशति रेकविंशत्यविकद्विशतभागाः (२।२।२२) । एतावता कालेन चन्द्रो द्वे अर्द्रमण्डले परिपूर्णे इतिएक परिपूर्ण मण्डलं चरतीति । इत्येव मण्डलकालपरिज्ञानं कृतम् , साम्प्रतमेतदनुसारण मुहर्तगतिपरिमाणं विचार्यते तत्र मण्डलकाले यो द्वौ अहोरात्री ती मुहूर्तकरणार्थ त्रिंशता गुण्येते, जाता: पष्टि मुहत्ताः (६०) तन "पु यो उपरितनी द्वा मूहूर्तों तौ प्रक्षिप्येते जाता द्वापष्टिः (६२) मुहर्ताः । एते सवर्णनार्थमेकविंगत्यधिकाम्यां द्वाभ्यां शताभ्यां (२२१), गुण्यन्ते, जानानि द्वयुत्तरसप्तशनाधिकानि त्रयोदश सहन्नाणि (१३७०२), एपु चोपरितनास्त्रयोविगनिभागा. प्रक्षिप्यन्ते, जानानि पञ्चविंशत्युत्तरसप्तशताधिकानि त्रयोदश सहस्राणि (१३ ७२५) । तत् एकमण्डलकालगतमुहर्तसककविंशतिशतद्वयभागानां परिमाणम् । ततस्त्रराशिफगगितासमर. प्रातः तथाहि-यदि पञ्चविंशत्युत्तर सप्त शताधिकैस्त्रयोदशभिः सहन:-एक

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743