SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ ५९८ चन्द्रप्राप्तिस्त्रे... कति मण्डलानि चरति ? इति प्रदश्यते-एकस्मिन्युगे त्रिंशदधिकानि अष्टादश शतानि (१८३०) अहोरात्राणां भवन्ति एपा मुहर्तकरणार्थ मेते एकस्याहोरात्रस्य त्रिंशन्मुहूर्तात्मकत्वात् त्रिंशता गुण्यन्ते जातानि चतुप्पञ्चाशत्सहस्राणि नवशतानि च (५४९००), एप राशिः अष्टषष्टयधिक सप्तदशशतैः (१७६८) सकलयुगवईमण्डलै गुण्यते जाता:-नव कोटयः, सप्तति लक्षाणि, त्रिपप्टिसहन्नाणि, दे गते च (९७०६३२००) एतावन्तो भागाः, एपाम् अष्टनवति शताधिकेन लक्षेण (१०९८००) पूर्वप्रदर्शितेन मण्डलपरिक्षेपच्छेदकराशिना भागो हियते, लब्धानि 'चतुरगोत्यधिकानि अष्टौ शतानि चद्रमण्डलानि भवन्ति एतानि मण्डलानि द्वौ चन्द्रौ संमील्य एकस्मिन् युगे चारं चरत. । एपामर्द्धमण्डलानि द्विगुणानि जायन्ते अष्टपष्टयधिकानि सप्तदशशतानि (१७ ६८) ततो मण्डलकालानयनार्थ त्रैराशिकं क्रियते, तथाहि-यदि अष्टपष्टयधिकैः सप्तदशभिः शतै सकल युगवर्तिभिरर्द्धमण्डलैरप्टादशशतानि त्रिंशदधिकानि अहोरात्राणां लभ्यन्ते - राशित्रयस्थापता(१७६८।१८३०१२) त्रैराशिकगणितरीत्याऽन्त्येन राशिना द्विकरूपेण मध्यो राशिस्त्रिंशदधि-- काष्टादशातरूपो गुण्यते, जातानि पष्टयधिकानि पत्रिंशत्सहस्राणि (३६६०) एपामायेन राशिना' अष्टपष्टयधिकसप्तदशशतरूपेण भागो हियते, लब्धौ द्वौ अहोरात्रो, शेपं. तिष्ठति चतुर्विशत्यधिक शतम् (१२४) । एप शेपभागः एकस्याहोरात्रस्य त्रिंगन्मुहूर्तात्मकत्वात् त्रिंशता गुण्यते; जातानि विंगत्यधिकानि सप्तत्रिंशच्छतानि (३७२०), एपामष्टपष्टयधिकसप्तदशशतरूपेण भाजकराशिना (१७६८) भागो हियते, लब्धो द्वौ मुहूत्र्ती, शेपं तिष्ठति चतुरशीत्यधिकं शतम् (१८४), ततः शेपीभृतस्य छेदगशेः (१७४), छेदकगशेश्च (१७६८) अष्टकेनापवर्त्तना क्रियते,..जात; छेयो राशिम्नयोविंशतिः (२३) छेटकराशिश्च एकविंशत्यधिके द्वे शते (२२१) तत आग-. तम् द्वौ अहोरात्री एकस्य चाहोरात्रस्य द्वौ मुहूर्तों, एकस्य च मुहूर्तस्य त्रयोविंशति रेकविंशत्यविकद्विशतभागाः (२।२।२२) । एतावता कालेन चन्द्रो द्वे अर्द्रमण्डले परिपूर्णे इतिएक परिपूर्ण मण्डलं चरतीति । इत्येव मण्डलकालपरिज्ञानं कृतम् , साम्प्रतमेतदनुसारण मुहर्तगतिपरिमाणं विचार्यते तत्र मण्डलकाले यो द्वौ अहोरात्री ती मुहूर्तकरणार्थ त्रिंशता गुण्येते, जाता: पष्टि मुहत्ताः (६०) तन "पु यो उपरितनी द्वा मूहूर्तों तौ प्रक्षिप्येते जाता द्वापष्टिः (६२) मुहर्ताः । एते सवर्णनार्थमेकविंगत्यधिकाम्यां द्वाभ्यां शताभ्यां (२२१), गुण्यन्ते, जानानि द्वयुत्तरसप्तशनाधिकानि त्रयोदश सहन्नाणि (१३७०२), एपु चोपरितनास्त्रयोविगनिभागा. प्रक्षिप्यन्ते, जानानि पञ्चविंशत्युत्तरसप्तशताधिकानि त्रयोदश सहस्राणि (१३ ७२५) । तत् एकमण्डलकालगतमुहर्तसककविंशतिशतद्वयभागानां परिमाणम् । ततस्त्रराशिफगगितासमर. प्रातः तथाहि-यदि पञ्चविंशत्युत्तर सप्त शताधिकैस्त्रयोदशभिः सहन:-एक
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy