________________
चन्द्रप्राप्तिस्त्रे
तिनः३
| अष्टाविशति | नक्षत्राणां सं. | स्थान तारा सं० नक्षत्रनामानि। संस्थानानि . तारासंख्या |
अभिजित् गोशीर्षावलि. तिस्रः ३ श्रवणः काहार. (कावड) धनिष्ठा शकुनि ‘पंजर. पञ्च ५ शतभिषक् पुष्पोपचार.
शतम् १०० पूर्वाभाद्रपदा अपार्धवापी. | तारे २ उत्तराभाद्र रेवती नौका. द्वात्रिंशत ३२ / २१ अश्विनी अश्वस्कन्ध. तितः ३ भरणी भग सं.
तिसः ३
214
-
و ہر دم
संख्याकोष्ठकम् | क्रम् । नक्षत्रनामानि ! संख्यास्थानानि | तारा संख्या पुष्यः वर्धमान (शराव) | तिस्रः ३ . अश्लेषा पताका स. । मघा प्रकार स. सप्त ७ पूर्वाफाल्गुनी | अर्धपल्यक स. | देतारे २ । उत्तराफाल्गुनी हस्तः
हस्त स. पञ्च ५ चित्रा
मधु (महरा) पु. स्वातिः कीलक सं० | एका १
| पञ्च ५ विशाखा
दामिनि (रज्जु) सं.. अनुराधा एकावलिहार सं. | पञ्च ५ ज्येष्ठा
गजदन्त स. तिल ३ मूल० वृश्चिकपुच्छ । एकादश ११ पूर्वाषाढा गजपादन्या स. | चतसः ४ उत्तराषाढा
सिंहनिषया सं | चतस्रः ४
२२
م م
-
कृत्तिका राहिणी
क्षुरगृह. . शकटोद्धि
षट ६ पञ्च ५
मृगशिरः
आर्द्रा ।१४ | पुनर्वसु
मृगशीर्षावलि. रुधिरबिन्दु. | तुला सं.
तिनः ३ एका. १ पञ्च ५
~