________________
चन्द्रप्रतिसूत्रे
"सप्प १ धणिहा २ अज्जम ३ अभिवृद्धि ४ चित्त ५ आस ६ दग्गी ८। रोहिणि ८ जिट्टा ९ मिगसिर १०, विस्सा ११ ऽदिति १२ सवण १३ पिउदेवा १४ ॥१॥ अज १५ अज्जम १६ अभिवृड्डी १७ चित्ता १८ आसो १९ तहा विसाहाओ २० । रोहिणि २१ मूलो २२ अहा २३ वीस २४ पुस्सो २५ धनिट्टा २६ य ||२||
भग २७ अज २८ अज्जम २९ पूसो ३०, साइ ३१ अग्गी ३२ य मित्तदेवा ३३ य । रोहिणि ३४ पुचा साठा ३५ पुणव्त्र, ३६ वीसदेवा ३७ य || ३ || अहि ३८ वसु ३९ भगा ४० भिड्डी ४१ हत्थ ४२ ऽस्स ४३ विसाह ४४ कत्तिया ४५ जेहा ४६ | सोमा ४७ ऽऽउ ४८ वी सवणो ५० पिउ ५९ वरुण ५२ भगा ५३ भिवुड्डी
૩૮૬
५४ य ॥४॥
चित्ता ५५ ऽऽस ५६ विसाह ५७ ऽग्गी, ५८ मूलो ५९ अद्दा ६० ये विस्स ६१ पुरसोय ।
एए जुगपुच्वद्धे, विसद्विपव्वे नक्खत्ता ||५||
i
छाया: – सर्पः १ धनिष्ठा २ अर्यमा ३ अभिवृद्धिः ४ चित्रा ५ अश्वः ६ इन्द्राग्निः ७ । रोहिणी ८ ज्येष्ठा ९ मृगशिरः १०, विश्वा ११ दिति १२ श्रवण १३ पितृदेवाः १४ ॥१॥ अजः १५ अर्यमा १६ अभिवृद्धि : १७, चित्रा १८ अश्वः १९ तथा विशाखा २० । रोहिणी २१ मूलम् २२ आर्द्रा २३, विष्वक् २४ पुण्यः २५ धनिष्ठा २६ च ||२|| भगः २७ अजः २८ अर्यमा २९ पुण्यः ३०, स्वातिः ३१ अग्निः ३२ च मित्रदेवश्च ३३ रोहिणी ३४ पूर्वापाढा ३५, पुनर्वसु ३६ विष्वग्देवाः ३७ च ||३|| अहिः ३८ वसुः ३९ भगा ४० ऽभिवृद्वि ४१ हस्ता ४२ व ४३ विशाखा ४४ कृत्तिक ४५ ज्येष्ठाः ४६ | सोमः ४७ आयु. ४८ रवि: ४९ श्रवणः ५०, पिता ५१ वरुणः ५२ भगः ५३ अभिवृद्धिश्च ५४ ॥ ४ ॥
1
चित्रा ५५ अश्व: ५६ विशाखा ५७ अग्निः ५८ मूलं ५९ आर्द्रा ६० च विष्वक् ६१ पुण्यश्च ६२ ।
एते युग पूर्वार्द्ध, द्विपष्टि पर्वसु नक्षत्राणि ॥५॥ इति
आसां व्याख्या - प्रथमस्य पर्वणः समाप्तिकाले सर्पः - सर्प देवतोपलक्षित नक्षत्रम्अश्लेप १ | एवं द्वितीयस्य धनिष्ठा २ । तृतीयस्यार्यमा अर्यमा देवतोपलक्षिता उत्तरफाल्गुन्यः ३ । चतुर्थरयाभिवृद्वि - अभिवृद्विदेवतोपलक्षिता उत्तरभाद्रपदा ४ । पञ्चमस्य चित्रा ५ । पष्ठस्यावः अश्वदेव नोपलक्षिता- अश्विनी ६ । सप्तमस्य इन्द्राग्निः इन्द्राग्निदेवतोपलक्षिता - विशाखा 1 अष्टमस्य रोहिणी ८ नवमरय ज्येष्ठा ९ | दशमस्य मृगशिरः १० | एकादशस्य विश्वा विश्वदेवतोपलक्षिना - उत्तराषाढा ११ | हादगस्यादितिः - अदिति देवतोपलक्षितः पुनर्वसुः १२ त्रयोदशस्य,
.