________________
३१२
चन्द्रमतिसूत्रे
संस्थितं, गोः बलीवर्दस्य शीर्ष - मस्तकं गोशीर्ष तस्य आवलिः तत्पुद्गलानां दीर्घरूपा श्रेणिः, तदाकारं संस्थानं 'पण्णत्तं' प्रज्ञप्तम् १ । एवमग्रेऽपि शेषाणि सूत्राणि स्वयं व्याख्यातव्यानि सूत्राणि - छायागम्यानीति न व्याख्यायन्ते |२८| अत्र अभिजिताद्यष्टाविंशतिनक्षत्राणां यथासंख्यं संस्थानसग्राहिका जम्बूद्वीप प्रज्ञप्तिगतास्तिस्रो गाथाः प्रदर्यन्ते, तथाहि —
" गोसीसावलि १, काहार २, सउणि, ३ पुप्फोवयार ४, चावीय ५ । ६ (पूर्वीतरारूपं प्रोष्ठपदद्वयम् ) । णावा, आसक्खंधग ८. भग ९ छुरघरए १० य सगडुद्धी । ११ ॥१॥ मिग सीसावलि १२ रुहिर बिंदु १३ तुल १४ चन्द्रमाण १५ पडागा १६ । पागार १७ पल्लंके १८-१९ (पूर्वतराफाल्गुनीद्वयम् ), हत्थे २० महुफुल्लए २१ चेव ||२|| २२ खीलग २२ दामिणि २३ एगावली ३४ य गयदंत २५ विच्छ्रयणंगृले ३६ या गयविक्कमे २७ य तत्तो, सीहनिसीया २८ य संठाणा ॥३॥"
छाया - गोगीर्पावलि ? कहार ( कवड) २ शकुनिः ३ पुप्पोपचारः ४ वापी (पूर्वोत्तरारूपं प्रोष्ठपदाहयं ) ५/६ नौका ७ अश्वस्कन्ध ८ भग ९ क्षुरगृहं १० च शकटोद्धि ११||१ || मृगशीर्षावलि १२ । रुधिरबिन्दु १३, तुला १४ वर्धमानक १५ पताका १६ । प्राकारा १७ पल्यङ्क (पूर्वोत्तराफाल्गुनीयम् ) १८/१९, हस्त २० मधुपुष्पकं २१ चैव ||२|| कीलक २२ दामनि २३ एकावलिः २४ च गजदन्त २५ वृश्चिकलाङ्गुलं २६ च । गज विक्रमश्च, (गजपादन्यासः) २७ ततः सिंहनिपीदिका २८ च संस्थानानि ॥ ३ ॥ इति । सू० १ ॥ इति चन्द्र प्रज्ञप्तिसूत्रे चन्द्रज्ञप्तिप्रकाशिकाटीकायां दशमस्य प्राभृतस्याष्टमं प्राभृत प्राभृतं समाप्तम् ॥ १० ॥
दशमस्य प्राभृतस्य नवमं प्राभृतप्राभृतम्
व्यख्यतमष्टमं प्रामृतप्राभृतम् तत्राष्टाविंशतिनक्षत्राणां संस्थानानि प्रदर्शितानि । अथ नवमं प्राभृतप्राभृतं व्याख्यायते, नक्षत्राणां संस्थानानि च तारासंख्याविना न भवितुमर्हन्तीत्यत्र नवमे प्राभृतप्राभृते नक्षत्राणां तारासंख्या प्रदर्श्यते - ता कहं ते तारग्गे । इत्यादि ।
मूलम् - ता कहते तारग्गे आहिए ? ति चएज्जा । ता एएसि णं अट्ठावीसाए णक्खत्ताणं अभीईणक्खत्ते कइ तारे पण्णत्ते ? गोयमा ? तितारे पण्णत्ते १ । सवण णक्खते कइ तारे पण्णत्ते ? तितारे पण्णत्ते २ । धणिट्ठा णक्खत्ते कइतारे पण्णत्ते ? पंचतारे पण्णत्ते ३ । सयभिसया णक्खत्ते कइतारे पण्णत्ते ? दुतारे पण्णत्ते ४ । पुन्यापोहवया क्खत्ते कइतारे पण्णत्ते ? दुतारे पण्णत्ते ५ । एवं उत्तरापोद्ववयावि ६ । रेवईणखत्ते कइतारे पण्णत्ते ? बत्तीसतारे पण्णत्ते ७ । अस्सिणी णक्खत्ते कइतारे पण्णत्ते ? तितारे पण्णत्ते ८ । एवं सव्वे पुच्छिज्जिंति - भरणी० तितारे ९ । कत्तिया० छत्तारे १० । रोहिणी ० पंचतारे ११ । मिगसिर ० तितारे १२ । अद्दा० एगतारे १३ पुणव्वसु०