________________
चन्द्रप्राप्तिसूत्रे भोच्चा कज्ज साहेति ६, अस्सेसाए दीवगमंस भोच्चा कज्ज साहेति ७, मघाहिं कसोतिं (कंसार) भोच्चा कज्ज साहिति ८, पुव्वा फग्गुणीहिं मेढगमंसं भोच्चा कज्ज साति ९, उत्तराफग्गुणीहिं णक्खीममं भोच्चा कज्ज साहिति १०, हत्थेणवत्थाणीएण भोच्चा कज्ज साहेति ११ चित्ताहिं मुग्गसूपेण भोच्चा कज्ज सहिति १२, साइणा फलाई भोच्चा कज्जं साहेति १३, विसाहाहि अतसियं भोच्चा कज्ज साहेंति १४, अणुराहाहि मासकूरं भोच्चा कज्जं साहेति १५, जेहाहिं कोलट्ठिएणं भोच्चा कन्न साहिति १६, मूलेणं मूलगसाएणं भोच्चा कज्ज साहेति १७, पुव्वासाढाहिं आमलगसरीरं भोच्चा कन्जं साहिति १८, उत्तरासाढाहिं विल्लेहिं भोच्चा कज्ज साहिति १९, अभीइणा पुप्फेहि भोच्चा कज्ज साहिति २०, सवणेणं खीरेण भोच्चा कज्ज साहिति २१, धणिहाहिं जूसेणं भोच्चा कज्ज साहेति २२, सयभिसयाए तुवराओ भोच्चा कज्ज साहिति २३, पुच्चापोहवयाहि कारिल्लएहिं भोच्चा कर्ज साहेति २४, उत्तरापोवयाहिं वराहमसं भोच्चा कज्ज साहेति २५, रेवईहिं जलयरमंस भोच्चा कज्ज साहेति २६, अस्सिणीहि तित्तिरमंस अहवा बट्टगमंस भोच्चा कज्ज साहेति २७, भरणीहिं तिलतंदुलगं भोच्चा कज्ज साहेति २८, । सू० । १॥
दसमस्स पाहुडस्स सत्तरसमं पाहुडपाहुडं समत्तं ॥१०॥ छाया-तावत् कय ते भोजनानि अख्यातानि ? इति वेदत् । तावत् एतेषां खलु जष्टाविंशते नक्षत्राणां कृतिका सुघ्ना भक्त्वा कार्य साधयन्ति १, रोहिणीपु वृपभमांस भुक्त्वा कार्य साधयन्ति २, मृगशिरसि मृगमांसं भुक्त्वा कार्य साधर्यान्त ३ आद्रो सुनवनीतेन भुक्त्वा कायं साधयन्ति ४ पुनर्वसी धृतेन भुक्त्वा कार्य साधयन्ति ५ पुष्ये क्षीरेण भुक्त्वा कार्य साधयन्ति ६ अश्लेपायां द्वीपक मांसं भुक्त्वा कार्य साधयन्ति ७ मधासु कसो ति (कसार) भुक्त्वा कार्य साधयन्ति ८ पूव फल्गुनीपु मण्डूकमांसं भुक्त्वा कार्य साधन्ति९ उत्तराफाल्गुनीपु नखिमांस भुक्त्वा कार्य साधयन्ति १० हस्तेवत्थाणीएण वस्त्रानीकेन भुक्त्वा कार्य साधयन्ति ११ चित्रासु मुद्रूपेणभुक्त्वा कार्य साधयन्ति १२ स्वातौ फलानि भुक्त्वा कार्य साधयन्ति १३ विशाखासु अतसिकां भुक्त्या कार्य साधर्यान्त १४ अनुराधा सुमापकूरं भुक्त्वा कार्य साधयन्ति १५ ज्येष्ठासु कोलास्यिकेन भुक्त्वा कार्य साधयन्ति १६ मूले मूलकशाकेन भुक्त्वा कार्य साधयन्ति १७ पूर्वाषाढासु अमठक शरीरं भुक्त्वा कार्य साधयन्ति १८ उत्तरापाढासु दिल्यः भुक्त्वा कार्य साधयन्ति १९ अभिजिति पुष्पैः भुक्त्वा कार्य साधयन्ति २० श्रवन क्षीरेण भुक्त्वा काय साधयन्ति २१ धनिष्ठासु यूपेण भुक्त्वा कार्य साधयन्ति २३ पूर्वा प्रोप्ठपदासुकारवेलकैः भुक्त्वा कार्य साधयन्ति २४ उत्तरा प्रोष्ठपदासु वराहमांसं भुक्त्वा काय साधयन्ति २५ रेवतीपु जलचरमांसं भुक्त्वा कार्य साधः यन्ति २६ अश्विनीपु तित्तिरिमाम् अथवा वर्तकमासं भुक्त्वा कार्य साधयन्ति २७ भरणीषु तिलतन्दुलक भुक्त्या कार्य साधयन्ति २८ ॥ १ ॥
दशमस्य प्राभृतस्य सप्तदश प्रामृतप्राभृतं समाप्तम् ॥१०॥ १७