________________
चन्द्रशप्तिप्रकाशिका टीका प्रा. १० प्रा प्रा. १५ दिवसतिथि रात्रितिथीनां नामानि ३५७
मूलम्-ता कहते तिहीओ आहिया ? ति वएज्जा । तत्थ खलु इमा दुविहाओ तिहीओ पण्णत्ताओ, तं जहा-दिवसतिहीओ य राईतिहीओ य । ता कहते दिवसतिहीओ आहिया ? तिवएज्जा । ता एगमेगस्स णं पक्खस्स पण्णरस दिवस तिहीओ पण्णत्ताओ, तं जहा-नंदा १ भहा २ जया ३ तुच्छा ४ पुण्णा ५ पक्खस्स पंचमी ५ । पुणरवि नंदा ६ भदा ७ जया ८ तुच्छा ९ पुण्णा १० पक्खस्स दसमी १०॥ पुणरवि नंदा ११ भदा १२ जया १३ तुच्छा १४ पुण्णा १५ पक्खस्स पण्णरसी । एवं एया तिगुणा तिहीओ सव्वेसि दिवसाणं । ता कहते राई तिहीओ आहिया ? तिवएज्जा । ता एगमेगस्स णं पक्खस्स पण्णरस पण्णरस राईतिहीओ पण्णत्ताओ तं जहा-उग्गवई १ भोगवई २ जसवई ३ सचट्ठसिद्धा ४ सुहाणामा ५, पुणरविउग्गवई ६, भोगवई ७ जसवई ८ सव्वट्ठसिद्ध ९ सुहाणामा १० पुणरवि उग्गवई ११ भोगवई १२ जसबई १३ सव्वट्ठसिद्धा १४ सुहाणामा १५ एवं एया तिगुण तिहीओ सन्चासिं राईणं ॥सू. १॥
दसमस्स पाहुडस्स पण्णरसमं पाहुडपाहुडं समत्तं ॥१०॥ १५॥
छाया-तावत् कथं ते तिथयः आख्याताः ? इति वदेत् । तत्र खलु इमा द्विविधाः तिथयः प्रज्ञप्ताः, तद्यथा-दिवसतिथयश्च ? रात्रीतिथयश्च २। तावत् कथं ते दिवसतिथयः आख्याता. ? इति वदेत् । तावत् एकैकस्य खलु पक्षस्य पञ्चदश दिवसतिथयः प्रज्ञप्ताः, तद्यथा-'नंदा १ भद्रा २ जया ३ तुच्छा ४ पूर्णा ५ पुनरपि नन्दा ६, भद्रा ७ जया ८ तुच्छा ९ पूर्णा १० पक्षस्य दशमी १० पुनरपि नन्दा ११ भद्रा १२ जया १३ तुच्छा १४ पूर्णा १५, पक्षस्य पदशी १५ । एवम् एताः त्रिगुणाः तिथयः सर्वपां दिवसानाम् । तावत् कथं ते रात्री तिथय आख्याताः ? इति वदेत् । तावत् एकैकस्य खल पक्षस्य पञ्चदश प पदश रात्री तिथयः प्रशप्ताः, तद्यथा-उग्रवती १ भोगवती २ यशोमती ३ सर्वार्थसिद्धा४ शुभानाम्नी ५। पुनरपि उग्रवती ६ भोगवती ७ यशोमती ८ सर्वार्थसिद्धा शुभानाम्नी १० । पुनरपि-उग्रवती ११ भोगवती १२ यशोमति १३, सर्वार्थसिद्धा १४ शुभानाम्नि १५ एवम् एता त्रिगुणाः तिथयः सर्वासां रात्रीणाम् ॥ सू० १॥
॥दशमस्य प्राभृतस्य पञ्चदशे प्राभृतमाभृतं समाप्तम् ॥१०॥१५॥ ___व्याख्या--'ता कहते तिहीओ' इति । 'ता' तावत् 'कह' कथं केन प्रकारेण 'ते' तवमते 'तिहीओ' तिथयः 'आहिया' आख्याताः कथिताः ? 'तिवएज्जा' इति वदेत् वदतु कथयतु हेभगवन् ! । अत्र पृञ्छ्यति यत् दिवसानां च विषये कः प्रतिविशेषः येन दिवसेभ्यः पृथक् तिथयः पृच्छ्यन्ते ? अत्राह-इह सूर्य निष्पादिता अहोरात्रा भवन्ति, तिथयश्च चन्द्रनिष्पादिताः, चन्द्रमसो वृद्धि हानिभ्यां तिथीनां निष्पाद्यमानत्वात् , उक्तञ्च