________________
चन्द्राप्तिप्रकाशिका टीकाप्रा०१० मा. प्रा. १० सू०१ नक्षत्रणां तारासंख्यानिदर्शनम् ३१५
छाया-त्रिक १ त्रिक २ पञ्चक ३ शत ४ द्विक ५ ठिक ६ द्वात्रिंशत् १ त्रिकं ८ तथा त्रिकं ९ च षट् १० पञ्चक ११ त्रिक १२ एकक १३-पञ्चक १४ · त्रिकं १५ एककं १६
चैव १॥ सप्तक १७ द्विक १८ द्विक १९ पंचक २०, एक २१ कक २२ पंचक २३ चतुः २४ त्रिकं २५ चैव । एकादशक २६ चतुष्कं २७ चतुष्कं २८ चैव ताराप्रम् ॥२॥ इति ।
____एतद्गाथाद्वयोक्तक्रमेणाष्टाविंशति नक्षत्राणां ताराप्रमाणमवसेयमिति ॥सू०.१॥ . . इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालपक-प्रविशुद्ध। गद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुच्छत्रपति कोल्हापुरराजप्रदत्त "जैनशास्त्रा- .. चार्य" पदभूषित-कोल्हापुर राजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर . श्रीघासीलालति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका
ख्यायां व्याख्यायां दशमस्य प्राभृतस्य-नवमं प्रामृतप्राभृतं समाप्तम् ॥१०-९॥
॥ श्रीरस्तु॥