________________
उत्तर - गोयमा ! नो देसेणं देसं आहारेइ, नो देसेणं सव्वं आहारेइ, सव्वेणं वा देसं आहारेइ, सव्वेणं वा सव्वं आहारेइ । एवं जाव वेमाणि
प्रश्न - नेरइए णं भंते! नेरइएहिंतो उववट्टमाणे किं देसेणं देसं
उववट्टई ?
उत्तर - जहा उववज्जमाणे तहेव उववट्टमाणे वि दंडगो भाणियव्वो । प्रश्न- -नेरइए णं भंते! नेरइएहिंतो उववट्टमाणे किं देसेणं देसं
आहारेइ ?
उत्तर - तहेव जाव - सव्वेणं वा देसं आहारेइ, सव्वेणं वा सव्वं आहारेइ, एवं जाव वेमाणिए !
संस्कृत-छाया
प्रश्न-नैरयिको भगवन्! नेरयिकेषु उपपद्यमानः किं देशेन देशम् उपपद्यते? देशेन सर्वम् उपपद्यते ? सर्वेण देशम् उपपद्यते ? सर्वेण सर्वम् उपपद्यते ? उत्तर - गौतम ! नो देशेन देशमुपपद्यते, नो देशेन सर्वमुपपद्यते, नो सर्वेण देशमुपपद्यते, सर्वेण सर्वमुपपद्यते । यथा नैरयिकः एव यावद् वैमानिकः । प्रश्न-नैरयिकः भगवन! नैरयिकेषु उपपद्यमानाः किं देशेन देशे माहारयन्ति, देशेन सर्वमाहारयन्ति, सर्वेन देशमाहारयन्ति, सर्वेन सर्वमाहारयन्ति ? उत्तर - गौतम! नो देशेन देशमाहारयन्ति, नो देशेन सर्वमाहारयन्ति, सर्वेण वा देशमाहारयन्ति सर्वेण वा सर्वमाहारयन्ति ! एवं यावद् वैमानिकाः । प्रश्न-नैरयिको भगवन्! नैरयिकभ्य उद्वर्त्तमानः किं देशेन देशमुद्वर्तते ? उत्तर-यथा उपपद्यमानस्तथैव उद्वर्तमानेऽपि दण्डको भणितव्यः । प्रश्न - नैरयिको भगवन्! नैरयिकेभ्य उद्वर्त्तमानः किं देशेन देशमाहारयंति उत्तर - तथैव यावत्- सर्वेण वा देशमाहारयंति, सर्वेण वा सर्वमाहारयति । एवं यावत् वैमानिकः ।
मूलार्थ
प्रश्न-भगवन्! नारकियों में उत्पन्न होता हुआ नारकी जीव क्या एक भाग से, एक भाग को आश्रित कर के उत्पन्न होता है? एक भाग से सर्व भाग को आश्रित कर के उत्पन्न होता है ? सर्व भाग से एक भाग को आश्रित करके उत्पन्न होता है? अथवा सब भागों से सब भागों का आश्रय करके उत्पन्न होता
है?
उत्तर - गौतम! नारकी जीव एक भाग से एक भाग को आश्रित कर के उत्पन्न नहीं होता, एक भाग से सर्व भाग को आश्रित करके भी उत्पन्न नहीं
भगवती सूत्र व्याख्यान १८७