________________
संस्कृत-छाया प्रश्न- जीवो भगवन्! किं विग्रहगति समापन्नकः, अविग्रहगति समापन्नकः?
उत्तर-गौतम! स्याद् विग्रहगतिसमापन्नकः स्याद् अविग्रह गतिसमापन्नकः एवं यावद् वैमानिकः ।
___ प्रश्न- जीवा भगवन् ! किं विग्रहगति समापन्न काः, अविग्रहगति-सम्पन्नकाः?
उत्तर-गौतम! विग्रहगतिसमापन्नकाः अपि, अविग्रहगतिसमापन्नकाः अपि।
प्रश्न-नैरयिका भगवन्! किं विग्रहगति समापन्नकाः, अविग्रहगति समापन्नकाः?
उत्तर-गौतम! सर्वेऽपि तावद भवेयुरविग्रहगतिसमापन्नकाः, । अथवा अविग्रहगतिसमापन्नकाश्च, विग्रहगतिसमापन्नकाश्च। अथवा अविग्रहगति समापन्नकाश्च, विग्रहगतिसमापन्नकाश्च। एवं जीव-एकेन्द्रिय वर्जस्त्रिभंग।
प्रश्न-देवो भगवन्! महर्धिकः महाद्युतिकः, महाबलः, महायशः महेशाख्यः, महानुभावः, अव्युत्क्रान्तिकं (अव्यवक्रान्तिकम्) च्यवमानः किश्चित् कालं हीप्रत्ययं, जुगुप्सा प्रत्ययं, परिषह प्रत्ययं आहारं नो आहारयति। अथ आहारयति, आहियमाणं आहृतम्, परिणम्यमानं परिणम् , प्रहीणं चायुस्ष्कं भवति। यत्र उपपद्यते तदाऽऽयुष्कं प्रतिसंवेदयाते। तत् तिर्यग् योन्यायुष्कं वा, मनुष्यायुष्कं
च?
उत्तर-हन्त, गौतम! देवो महार्धिको यावत्-मनुष्यायुष्क वा।
मूलार्थप्रश्न-भगवन्! क्या जीव विग्रहगति को प्राप्त है या अविग्रहगति को प्राप्त है?
उत्तर-गौतम! कभी विग्रह गति को प्राप्त है और कभी अविग्रहगति को प्राप्त है। इसी प्रकार वैमानिक तक जानना।
प्रश्न-भगवन्! बहुत जीव विग्रहगति को प्राप्त हैं या अविग्रहगति को प्राप्त हैं?
उत्तर-गौतम! बहुत जीव विग्रहगति को भी प्राप्त है और अविग्रह गति को भी प्राप्त है।
प्रश्न-भगवन्! नारकी जीव विग्रहगति को प्राप्त हैं या अविग्रहगति को प्राप्त हैं?
भगवती सूत्र व्याख्यान २०१