Book Title: Bhagwati Sutra Vyakhyan Part 03 04
Author(s): Jawaharlal Aacharya
Publisher: Jawahar Vidyapith

View full book text
Previous | Next

Page 208
________________ उत्पात और आहारविषयक प्रश्नोतर मूलपाप्रश्न-नेरइए णं मंते! नेरइएसु उववण्णेकिं देसेणं देसं उववण्णे? उत्तर-ऐसो वि तहवे, जाव सव्वेणं सव्वं उववण्णे। जहा उववज्जमाणे, उववट्टमाणे य चत्तारि दंडगा, तहा उववण्णेणं, उववट्टेणं वि चत्तारि दंडगा भाणियव्वा। सव्वेणं सव्वं उववण्णे। सव्वेणं वा सव्व आहारेइ; सव्वेणं वा देसं आहारेइ। एएणं अभिलावेणं उववण्णे वि, उव्वट्टेण वि नेयव्वं। प्रश्न-नेरइए णं भंते! नेरइएसु उववज्जमाणे किं अद्धेणं अद्धं उववज्जइ, अद्धेणं सव्वं उववज्ज्इ, सव्वेणं अद्धं उववज्जइ, सव्वेणं सव्वं उववज्जइ? उत्तर-जहा पढमिल्लेणं अट्ट दंडगा तहा अद्धेण वि अट्ठ दंडगा भाणियव्वा। नवरं जहिं देसेणं देसं उववज्ज्इ, तहिं अद्धेणं अद्धं उववज्ज्इ, इति भाणियव्वं । एयं णाणत्तं, एते सव्वे वि सोलस दंडगा भाणियवा। संस्कृत-छाया प्रश्न-नैरयिको भगवन्! नैरयिकेषु उपपन्नः किं देशेन देशमुपपन्नः? उत्तर-एषोऽपि तथैव । यावत् सर्वेण सर्वमुपपन्नः। यथा उपपद्यमाने, उद्वर्तमाने च चत्वारी दण्डकाः तथा उपपन्नेन, उद्वर्त्तनापि चत्वारो दण्डका भणितव्याः, सर्वेण सर्वमुपपन्नः । सर्वेण वा देशमाहारयति, सर्वेण वा सवमाहारयति। एतेन अभिलापेन उपपन्नेऽपि ज्ञातव्यम्। प्रश्न- नैरयिको भगवन्! नैरयिकेषु उपपद्यमानः किम् अर्धेन अर्धमुपपद्यते, अर्धेण सर्वमुपपद्यते, सर्वेणमर्धमुपपद्यते सर्वेण सर्वमुपपद्यते? - भगवती सूत्र व्याख्यान १६५

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290