SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ उत्पात और आहारविषयक प्रश्नोतर मूलपाप्रश्न-नेरइए णं मंते! नेरइएसु उववण्णेकिं देसेणं देसं उववण्णे? उत्तर-ऐसो वि तहवे, जाव सव्वेणं सव्वं उववण्णे। जहा उववज्जमाणे, उववट्टमाणे य चत्तारि दंडगा, तहा उववण्णेणं, उववट्टेणं वि चत्तारि दंडगा भाणियव्वा। सव्वेणं सव्वं उववण्णे। सव्वेणं वा सव्व आहारेइ; सव्वेणं वा देसं आहारेइ। एएणं अभिलावेणं उववण्णे वि, उव्वट्टेण वि नेयव्वं। प्रश्न-नेरइए णं भंते! नेरइएसु उववज्जमाणे किं अद्धेणं अद्धं उववज्जइ, अद्धेणं सव्वं उववज्ज्इ, सव्वेणं अद्धं उववज्जइ, सव्वेणं सव्वं उववज्जइ? उत्तर-जहा पढमिल्लेणं अट्ट दंडगा तहा अद्धेण वि अट्ठ दंडगा भाणियव्वा। नवरं जहिं देसेणं देसं उववज्ज्इ, तहिं अद्धेणं अद्धं उववज्ज्इ, इति भाणियव्वं । एयं णाणत्तं, एते सव्वे वि सोलस दंडगा भाणियवा। संस्कृत-छाया प्रश्न-नैरयिको भगवन्! नैरयिकेषु उपपन्नः किं देशेन देशमुपपन्नः? उत्तर-एषोऽपि तथैव । यावत् सर्वेण सर्वमुपपन्नः। यथा उपपद्यमाने, उद्वर्तमाने च चत्वारी दण्डकाः तथा उपपन्नेन, उद्वर्त्तनापि चत्वारो दण्डका भणितव्याः, सर्वेण सर्वमुपपन्नः । सर्वेण वा देशमाहारयति, सर्वेण वा सवमाहारयति। एतेन अभिलापेन उपपन्नेऽपि ज्ञातव्यम्। प्रश्न- नैरयिको भगवन्! नैरयिकेषु उपपद्यमानः किम् अर्धेन अर्धमुपपद्यते, अर्धेण सर्वमुपपद्यते, सर्वेणमर्धमुपपद्यते सर्वेण सर्वमुपपद्यते? - भगवती सूत्र व्याख्यान १६५
SR No.023135
Book TitleBhagwati Sutra Vyakhyan Part 03 04
Original Sutra AuthorN/A
AuthorJawaharlal Aacharya
PublisherJawahar Vidyapith
Publication Year2014
Total Pages290
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy