Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ 0.5 नमस्कार व्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 711 // दृष्टान्ताः रागद्वेषकषा मग्गइ, अन्नमन्नस्स कहणं, मग्गिऊण दिन्नं, एयं ते तंति,ताहे सयं चेव तं पक्खाइया, कंदप्पिया देवया तेसिं रूवं आवरेत्ता रमइ, वियाले मग्गिया, न दिट्ठा, देवयाए आयरियाण कहियं / पओसे संगमओ।वीमंसाए एगस्थ देउलियाए साहू वासावासं वसेत्ता गया, तेसिंच एगो पुव्विं पेसिओ, तओ चेव वरिसारत्तं करेउं आगओ, ताए देउलियाए आवासिओ, देवया चिंतेइ- नियुक्तिः 918 महासार्थकिं दढधम्मो नवत्ति सड्डीरूवेण उवसग्गेइ, सो नेच्छइ, तुट्ठा वंदइ / पुढोवेमाया हासेण करेउं पदोसेण करेज, एवं संजोगा। वाहत्वादि, माणुस्सा चउव्विहा- हासा पओसा वीमंसा कुसीलपडिसेवणया, हासे गणियाधूया, खुड्डगं भिक्खस्स गयं उवसग्गेइ, सविशेषाः, हया, रण्णो कहियं खुड्डगो सद्दाविओ, सिरिघरदिद्रुतं कहेइ / पओसे गयसुकुमालो सोमभूइणा ववरोविओ, अहवा एगो येन्द्रियाणि धिज्जाइओ एगाए अविरइयाए सद्धिं अकिच्चं सेवमाणो साहुणा दिट्ठो, पओसमावण्णो साहुं मारेमित्ति पहाविओ, साहुं / (सदृष्टा न्तानि) कषापुच्छइ- किं तुमे अज्ज दिलृति?, साहू भणइ- बहुं सुणेड़ कन्नेहिं सिलोगो। वीमंसाए चंदगुत्तो राया चाणक्केण भणिओ- यनिक्षेपाः (8) (षण्णयमार्गणा पारत्तियंपि किंपि करेज्जासि, सुसीसो य किर सो आसि, अंतेउरे धम्मकहणं, उवसग्गिजंति, अण्णतित्थिया य विणट्ठा, च) परीसहो पसर्गाः (श्लोका मार्गयति, अन्योऽन्यस्मै कथनम्, मार्गयित्वा दत्तम्, एतत्ते तदिति, तदा स्वयमेव तं प्रस्वादिता, कान्दर्पिका देवता तेषां रूपमावृत्त्य रमते, विकाले मार्गिताः, न दृष्टान्तानि च दृष्टः, देवतयाऽऽचार्याय कथितम् / प्रद्वेषे संगमकः / विमर्श एकत्र देवकुलिकायां साधवो वर्षारात्रमुषित्वा गताः, तेषां चैकः पूर्वं प्रेषितः, तत्रैव वर्षारात्रं कर्तुमागतः, अर्हच्छब्द निरुक्तिः, तस्यां देवकुलिकायामावासितः, देवता चिन्तयति- किं दृढधर्मा नवेति श्राद्धीरूपेणोपसर्गयति, स नेच्छति, तुष्टा वन्दते। पृथग्विमात्रा हास्येन कृत्वा प्रद्वेषेण कुर्यात्, एवं संयोगाः। मानुष्याश्चतुर्विधाः- हास्यात् प्रद्वेषात् विमर्शात् कुशीलप्रतिषेवनया, हास्ये गणिकादुहिता, क्षुल्लकं भिक्षायै गतमुपसर्गयति, हता, राज्ञः कथितम्, क्षुल्लकः* शब्दितः, श्रीगृहदृष्टान्तं कथयति / प्रद्वेषे गजसुकुमालः सोमभूतिना व्यपरोपितः, अथवा एको धिग्जातीय एकयाऽविरतिकया सार्धमकार्यं सेवमानः साधुना दृष्टः, प्रद्वेषमापन्नः साधु मारयामीति प्रधावितः, साधुं पृच्छति- किं त्वयाऽद्य दृष्टमिति?, साधुर्भणति- बहु शृणोति कर्णाभ्यां श्लोकः / विमर्शात् चन्द्रगुप्तो राजा चाणक्येन 8 भणितः- पारत्रिकमपि किञ्चित् कुरु, सुशिष्यश्च किल स आसीत्, अन्तःपुराय धर्मकथनम्, उपसर्ग्यन्तेऽन्यतीर्थिकाश्च विनष्टाः, - तन्ननस्कारफलम्। // 711 //

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404