Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 399
________________ मध्ययनं श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 859 // जंमि झाणे ठिओ मए वंदिओ पसन्नचंदो तंमि मयस्स कहिं उववाओ भवइ?, भगवया भणियं-अहे सत्तमाए पुढवीए, तओ १.प्रथमसेणिएण चिंतियं-हा! किमेयंति?, पुणो पुच्छिस्सं / एत्थंतरंमि अपसन्नचंदस्स माणसे संगामे पहाणनायगेण सहावडियस्स सामायिक, असिसत्तिचक्ककप्पणिप्पमुहाई खयं गयाई पहरणाई, तओऽणेण सिरत्ताणेणं वावाएमित्ति परामुसियमुत्तिमंगं, जाहे लोयंड | नियुक्तिः कयंति, तओ संवेगमावण्णो महया विसुज्झमाणपरिणामेण अत्ताणं निंदिउं पयत्तो, समाहियं चणेण पुणरवि सुक्कं झाणं। 1051 एत्थंतरंमि सेणिएणविपुणोऽव्वि भगवंपुच्छिओ- भगवं! जारिसे झाणे संपइ पसन्नचंदो वट्टइ तारिसे मयस्स कहिं उववाओ?, क्रोधोदयो वज्यः, भगवया भणियं- अणुत्तरसुरेसुंति, तओ सेणिएण भणियं-पुव्वं किमन्नहा परूवियं उआहु मया अन्नहा अवगच्छियंति?, सम्यक्त्वादि भगवया भणियं-न अन्नहा परूवियं, सेणिएण भणियं- किं वा कहं वत्ति?, तओ भगवया सव्वो वुत्तंतो साहिओ। एत्थं-8 शस्तो योगः। तरंमि य पसन्नचंदसमीवे दिव्वो देवदुंदुहिसणाहो महन्तो कलयलो उद्धाइओ, तओ सेणिएण भणियं- भगवं! किमेयंति?, भगवया भणियं- तस्सेव विसुज्झमाणपरिणामस्स केवलणाणंसमुप्पण्णं, तओ से देवा महिमं करेंति / एस एव दव्वविउस्सग्ग यस्मिन् ध्याने स्थितो मया वन्दितः प्रसन्नचन्द्रस्तस्मिन्मृतस्य क्वोपपातो भवति?, भगवता भणितं- अधः सप्तम्यां पृथिव्याम्, ततः श्रेणिकेन चिन्तितं -हा किमेतदिति?. पुनः प्रक्ष्यामि। अत्रान्तरे च प्रसन्नचन्द्रस्य मानसे संग्रामे प्रधाननायकेन सहापतितस्यासिशक्तिचक्रकल्पनीप्रमखानि क्षयं गतानि प्रहरणानि. ततोऽनेन: शिरस्त्राणेन व्यापादयामीति परामृष्टमुत्तमाङ्गम्, यदा लोचः कृत इति, ततः संवेगमापन्नः महता विशुध्यमानपरिणामेनात्मानं निन्दितुं प्रवृत्तः, समाहितं चानेन पुनरपि * शुक्लं ध्यानम् / अत्रान्तरे श्रेणिकेनापि पुनरपि भगवान् पृष्टः-भगवन्! यादृशे ध्याने सम्प्रति प्रसन्नचन्द्रो वर्त्तते तादृशे मृतस्य क्वोपपातः?, भगवता भणितं- अनुत्तरसुरेष्विति, ततः श्रेणिकेन भणितं- पूर्वं किमन्यथा प्ररूपितमुताहो मयाऽन्यथाऽवगतमिति?, भगवता भणितं- नान्यथा प्ररूपितम्, श्रेणिकेन भणितं- किं वा कथं वेति?, ततो भगवता सर्वो वृत्तान्तः कथितः। अत्रान्तरे च प्रसन्नचन्द्रसमीपे दिव्यो देवदुन्दुभिसनाथो महान् कलकल उत्थितः, ततः श्रेणिकेन भणितं- भगवन! किमेतदिति?.8 भगवता भणितं- तस्यैव विशुध्यमानपरिणामस्य केवलज्ञानं समुत्पन्नम्, ततस्तस्य देवा महिमानं कुर्वन्ति / एष एव द्रव्यव्युत्सर्गभावव्युत्सर्गयोरुदाहरणम् / // 859 //

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404