Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 858 // राया धम्मं सोऊण संजायसंवेगो पव्वइओ,गीयत्थो जाओ। अण्णया जिणकप्पं पडिवजिउकामो सत्तभावणाए अप्पाणं १.प्रथमभावेइ, तेणं कालेणं रायगिहे णयरे मसाणे पडिमं पडिवन्नो, भगवं च महावीरो तत्थेव समोसढो, लोगोऽवि वंदगो णीइ, मध्ययनं दुवे य वाणियगा खिइपइट्ठियाओ तत्थेव आयाया, पसन्नचंदं पासिऊण एगेण भणियं- एस अम्हाणं सामी रायलच्छि सामायिक, नियुक्तिः परिच्चइय तवसिरिं पडिवन्नो, अहो से धन्नया, बितिएण भणियं- कुओ एयस्स धण्णया?, जो असंजायबलं पुत्तं रज्जे 1051 ठविऊण पव्वइओ, सो तवस्सी दाइगेहिं परिभविजइ, णयरं च उत्तिमक्खयं पवण्णं ताव, एवमणेण बहुओ लोगो दुक्खे क्रोधोदयो वयः ठविओत्ति अदट्ठव्वो एसो, तस्स तं सोऊण कोवो जाओ, चिंतियं चऽणेण-को मम पुत्तस्स अवकरेइत्ति?, नूणममुगो, ता. सम्यक्त्वादि किं तेण?, एयावत्थगओणं वावाएमि, माणससंगामेण रोद्दझाणं पवन्नो, हत्थिणा हत्थिं विवाएइत्ति, विभासा। एत्थंतरे शस्तो योगः। सेणिओभगवं वंदओणीइ, तेणवि दिट्ठो वंदिओय, अणेण ईसिंपिनय निज्झाइंतओ, सेणिएण चिंतियं-सुक्कज्झाणोवगओ एस भगवं, ता एरिसंमि झाणे कालगयस्स का गइ भवइत्ति भगवंतं पुच्छिस्सं, तओ गओ वंदिऊण पुच्छिओऽणेण भगवं राजा धर्मं श्रुत्वा संजातसंवेगः प्रव्रजितः, गीतार्थों जातः / अन्यदा जिनकल्पं प्रतिपत्तुकामः सत्त्वभावनयाऽऽत्मानं भावयति, तस्मिन् काले राजगृहे नगरे श्मशाने प्रतिमा प्रतिपन्नः, भगवांश्च महावीरस्तत्रैव समवसृतः, लोकोऽपि वन्दको निर्गच्छति, द्वौ च नाणिजौ क्षितिप्रतिष्ठितात् तत्रैवागतौ, प्रसन्नचन्द्रं दृष्ट्वा एकेन भणितं-8 एषोऽस्माकं स्वामी राज्यलक्ष्मी परित्यज्य तपः श्रियं प्रतिपन्नः, अहो अस्य धन्यता, द्वितीयेन भणितं- कुत एतस्य धन्यता?, योऽसंजातबलं पुत्र राज्ये स्थापयित्वा प्रव्रजितः, स तपस्वी दायादैः परिभूयते, नगरं चोत्तम क्षयं प्रपन्नं तावत्, एवमनेन बहुको लोको दुःखे स्थापित इत्यद्रष्टव्य एषः, तस्य तत् श्रुत्वा कोपो जातः, चिन्तित चानेन- को मम पुत्रमपकरोतीति?, नूनममुकः, तत् किं तेन?, एतदवस्थागतो (ऽपि) तं व्यापादयामि, मानससंग्रामेण रौद्रं ध्यानं प्रपन्नः, हस्तिना हस्तिनं व्यापादयतीति / / 858 // विभाषा। अत्रान्तरे श्रेणिको भगवन्तं वन्दितुं निर्गच्छति, तेनापि दृष्टो वन्दितश्च, अनेनेषदपि न च निातः, श्रेणिकेन चिन्तितं- शुक्लध्यानोपगत एष भगवान् , तदीडशे ध्याने कालगतस्य का गतिर्भवतीति भगवन्तं प्रक्ष्यामि, ततो गतो वन्दित्वा पृष्टोऽनेन भगवान्-~

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404