Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 396
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 856 // तंचार्थविशेष दर्शयति १.प्रथमनि०- सचरित्तपच्छायावो निंदा तीए चउक्कनिक्खेवो। दव्वे चित्तयरसुआ भावेसु बहू उदाहरणा // 1049 // मध्ययन सामायिक, सचरित्रस्य सत्त्वस्य पश्चात्तापो निन्दा, स्वप्रत्यक्षं जुगुप्सेत्यर्थः, उक्तं च- आत्मसाक्षिकी निन्दा तीए चउक्कनिक्खेवो त्ति तस्यां नियुक्तिः तस्या वा नामादिभेदचतुष्को निक्षेप इति, तत्र नामस्थापने अनादृत्याऽऽह-दव्वे चित्तकरसुया भावेसु बहू उदाहरण त्ति 1049 द्रव्यनिन्दायां चित्रकरसुतोदाहरणं, सा जहा रण्णा परिणीया अप्पाणं किंदियाइयत्ति, भावनिन्दायां सुबहून्युदाहरणानि सर्वनिक्षेपाः योगसङ्ग्रहेषु वक्ष्यन्ते, लक्षणं पुनरिदं-हा! दुटु कयं हा! दुट्ठ कारियं दुट्ठ अणुमयं इ'त्ति / अंतो अंतो डज्झइ पच्छातावेण नियुक्तिः वेवंतो॥१॥'त्ति गाथार्थः॥ 1049 // 1050 क्रोधोदयो ___नि०-गरहावितहाजाईअमेव नवरंपरप्पगासणया। दव्वंमि मरुअनायं भावेसु बहू उदाहरणा // 1050 // वज्य:, गर्दाऽपि तथाजातीयवे ति निन्दाजातीयैव, नवरमेतावान् विशेष:- परप्रकाशनया गर्दा भवति, या गुरोः प्रत्यक्षं जुगुप्सा सा सम्यक्त्वादि गर्हेति, परसाक्षिकी गहें ति वचनाद्, असावपि चतुर्विधैव, तत्र नामस्थापने अनादृत्यैवाह- दव्वंमि मरुअणायं भावेसु बहु / शस्तो योगः। उदाहरण त्ति / तत्र द्रव्यगर्हायां मरुकोदाहरणम् , तच्चेदं- आणंदपुरे मरुओ ण्हसाए समं संवासं काऊण उवज्झायस्स कहेइ जहा सुविणए ण्हुसाए समं संवासंगओमित्ति / भावगर्हाए साधूउदाहरणं- 'गंतूण गुरुसगासे काऊण य अंजलिं विणयमूलं / / 0सा यथा राज्ञा परिणीताऽऽत्मानं निन्दितवतीति। (c) हा दुष्ट कृतं हा दुष्ट कारितं दुष्टुनुमतं इति। अन्तरन्तर्दह्यते पश्चात्तापेन चैवान्तः (वेपन्) // 1 // इति। 08 आनन्दपुरे मरुकः स्नुषया समं संवासं कृत्वा उपाध्यायाय कथयति, यथा स्वप्ने स्नुषया समं संवासं गतोऽस्मीति / भावगर्हायां साधुरुदाहरणं- गत्वा गुरुसकाशं कृत्वा 8 चाञ्जलिं विनयमूलम् / यथाऽऽत्मनस्तथा परेषां ज्ञापनमेषा गर्दा तु॥१॥ // 856 //

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404