Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 395
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 855 // करणमात्मा। पसुत्ता, मियावईएवि तिव्वसंवेगमावण्णाए पायपडियाए चेव केवलणाणंसमुप्पण्णं / सप्पोय तेणंतेणमुवागओ, अज्जचंदणाए १.प्रथमयसंथारगाओ हत्थो ओलंबिओ, मियावईएमा खजिहितित्ति सो हत्थो संथारगंचडाविओ,सा विउद्धा भणइ-किमेयंति?, मध्ययनं अज्जवि तुमं अच्छसित्ति मिच्छामि दुक्कडं, निद्दप्पमाएणं ण उट्ठावियासि, मियावई भणइ- एस सप्पोमा भेखाहिइत्ति अतो सामायिक, नियुक्तिः हत्थो चडाविओ, सा भणइ- कहिं? सो, सा दाएइ, अज्जचंदणा अपेच्छमाणी भणइ- अज्जे! किं ते अइसओ?, सा 1048 भणइ- आमं, तो किं छाउमथिओ केवलिओत्ति?, भणइ- केवलिओ, पच्छा अज्जचंदणा पाएसु पडिऊण भणइ-0 कर्ताऽऽत्मा, कर्म # मिच्छामि दुक्कडंति, केवली आसाइओत्ति, इयं भावपडिक्कमणं / एत्थ गाहा-'जइ य पडिक्कमियव्वं अवस्स काऊण पावयं सामायिकं, कम्मं / तं चेव न कायव्वं तो होइ पए पडिक्कंतो॥१॥'त्ति गाथार्थः // 1048 // इह च प्रतिक्रमामीति भूतात् सावधयोगानिवर्तेऽहमित्युक्तं भवति, तस्माञ्च निर्वृत्तिर्यत्तदनुमतेर्विरमणमिति, तथा निन्दामीति गर्हामि, अत्र निन्दामीति जुगुप्से इत्यर्थः गर्हामीति च तदेवोक्तं भवति, एवं तर्हि को भेद एकार्थत्वे?, उच्यते, सामान्यार्थाभेदेऽपीष्टविशेषार्थो गर्दाशब्दः, यथा सामान्ये गमनार्थे गच्छतीति गौः सर्पतीति सर्पः, तथाऽपिगमनविशेषोऽवगम्यते, शब्दार्थादेव, एवमिहापि निन्दागर्हयोरिति // - प्रसुप्ता, मृगावत्या अपि तीव्रसंवेगमापन्नायाः पादपतिताया एव केवलज्ञानं समुत्पन्नम्। सर्पश्च तेन मार्गेणोपागतः, आर्यचन्दनायाश्च हस्तः संस्तारकादवलम्बितः, मृगावत्या मा खादीदिति स हस्तः संस्तारके चटापितः, सा विबुद्धा भणति- किमेतदिति, अद्यापि त्वं तिष्ठसीति मिथ्यामेदुष्कृतम्, निद्राप्रमादेन नोत्थापिताऽसि, मृगावती भणति- एष सर्पो मा भवन्तं खादीदिति (अतो) हस्तश्चटापितः, सा भणति- क्व सः?, सा दर्शयति, आर्यचन्दना अपश्यन्ती भणति- आर्ये किं तवातिशयः?,8 सा भणति- ओम्, तर्हि किं छाद्यस्थिकः कैवलिक इति?, भणति- कैवलिकः, पश्चादार्यचन्दनापादयोः पतित्वा भणति- मिथ्या मे दुष्कृतमिति केवल्याशातित इति, इदं भावप्रतिक्रमणम् / अत्र गाथा- यदि च प्रतिक्रान्तव्यमवश्यं कृत्वा पापकं कर्म। तदेव न कर्त्तव्यं तदा भवति पदे प्रतिक्रान्तः।।१॥ इति // 855 //

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404