Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 394
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 854 // १.प्रथममध्ययन सामायिक, नियुक्तिः 1048 कर्ताऽऽत्मा, सामायिकं, करणमात्मा। दाऊण मिच्छादुक्कडंति करेइ, पच्छा चेल्लओ भणइ- अहो सुंदरं मिच्छामिदुक्कडंति, कुंभगारो भणइ-तुज्झवि एरिसं चेव मिच्छा दुक्कडंति, पच्छा ठिओ विंधियव्वस्स / 'जंदुक्कडंति मिच्छा तं चेव णिसेवई पुणो पावं / पच्चक्खमुसावाई मायाणियडिप्पसंगो य॥१॥ एयं दव्वपडिक्कमणं // भावप्रतिक्रमणं प्रतिपादयति- भाव इति द्वारपरामर्श एव, तदुपयुक्त एव तस्मिन्अधिकृते शुभव्यापारे उपयुक्तस्तदुपयुक्तो यत् करोति, मृगापतिः तत्रोदाहरणम्, तच्चेदं- भगवं वद्धमाणसामी कोसंबीए समोसरिओ, तत्थ चंदसूरा भगवंतं वंदगा सविमाणा ओइण्णा, तत्थ मियावई अज्जा उदयणमाया दिवसोत्तिकाउं चिरं ठिया, सेसाओ साहुणीओ तित्थयरं वंदिऊण सनिलयं गयाओ, चंदसूरावि तित्थयरं वंदिऊण पडिगया, सिग्यमेव वियालीभूयं, मियावई संभंता, गया अज्जचंदणासगासं। ताओय ताव पडिक्वंताओ, मियावई आलोएउंपवत्ता, अज्जचंदणाए भण्णइ- कीस अन्जे! चिरं ठियासि?, न जुत्तं नाम तुमं उत्तमकुलप्पसूयाए एगागिणीए चिरं अच्छिउंति, सा सब्भावेण मिच्छामिदुक्कडंति भणमाणी अज्जचंदणाए पाएसु पडिया, अज्जचंदणा य ताए वेलाए संथारं गया, ताहे निद्दा आगया, - दत्त्वा मिथ्यादुष्कृतमिति करोति, पश्चात्क्षुल्लको भणति- अहो सुन्दरं मिथ्यामेदुष्कृतमिति, कुम्भकारो भणति- तवापि ईटशमेव मिथ्यामेदुष्कृतमिति, पश्चात्स्थितः काणनात्- / यद्दुष्कृतमिति मिथ्या (कृत्वा) तदेव निषेवते पुनः पापम् / प्रत्यक्षमृषावादी मायानिकृतिप्रसङ्गश्च // 1 // एतद्रव्यप्रतिक्रमणं। 0 भगवान् वर्धमानस्वामी कौशाम्ब्यां समवसृतः, तत्र चन्द्रसूर्यो भगवन्तं वन्दितुं सविमानाववतीर्णी, तत्र मृगावती आर्योदयनमाता दिवस इतिकृत्वा चिरं स्थिता, शेषाः साध्व्यस्तीर्थकर वन्दित्वा स्वनिलयं गताः, चन्द्रसूर्यावपि तीर्थकरं वन्दित्वा प्रतिगतौ, शीघ्रमेव विकालीभूतं मृगावती संभ्रान्ता, गता आर्यचन्दनासकाशम् / ताश्च तावत्प्रतिक्रान्ताः, मृगावत्यालोचितुं प्रवृत्ता, आर्यचन्दनया भण्यते- कथमार्ये! चिरं स्थिताऽसि?, न युक्तं नाम तव उत्तमकुलप्रसूताया एकाकिन्याः चिरं स्थातुमिति, सा सद्भावेन मिथ्या मे दुष्कृतमिति भणन्ती आर्यचन्दनायाः पादयोः पतिता, आर्यचन्दना च तस्यां वेलायां संस्तारके स्थिता, तदा निद्राऽऽगता,, // 854 //

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404