Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 860 // भावविउस्सग्गेसु उदाहरणं / साम्प्रतं समाप्तौ यथाभूतोऽस्य कर्ता भवति सामायिकस्य तथाभूतं संक्षेपतोऽभिधित्सुराह १.प्रथमनि०-सावज्जजोगविरओ तिविहं तिविहेण वोसिरिअपावं / सामाइअमाईए एसोऽणुगमो परिसमत्तो॥१०५२।। मध्ययन सामायिक, सावद्ययोगविरतः, कथमित्याह- त्रिविधं त्रिविधेन व्युत्सृज्य पापं न तु सापेक्ष एवेत्यर्थः, पाठान्तरं वा सावद्ययोगविरतः सन् नियुक्तिः त्रिविधं त्रिविधेन व्युत्सृजति पापमेष्यम्, सामायिकादौ सामायिकारम्भसमये एषोऽनुगमः परिसमाप्तः, अथवा सामायिकादौ 1052-1053 सूत्र इति, आदिशब्दात् सर्वमित्याद्यवयवपरिग्रह इति गाथार्थः // 1052 // उक्तोऽनुगमः, सम्प्रति नयाः, तेच नैगमसङ्ग्रह प्रत्याख्यान निक्षेपाः (6) व्यवहारऋजुसूत्रशब्दसमभिरूढवम्भूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति, स्वरूपं चैतेषामधः सामायिकाध्ययने न्यक्षेण नियुक्तिः प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासतः प्रोच्यन्ते ज्ञाननयः क्रियानयश्च, 1054 यावजीवार्थः तथा चाऽऽह जीवनिक्षेपः नि०-विजाचरणनएसुसेससमोआरणं तु कायव्वं / सामाइअनिजुत्ती सुभासिअत्था परिसमत्ता॥१०५३॥ ओघेआयुः। * विज्जाचरणनएसुं ति विद्याचरणनययोः ज्ञानक्रियानययोरित्यर्थः, सेससमोयारणं तु कायव्वं ति शेषनयसमवतारः कर्तव्यः, तुशब्दो विशेषणार्थः, किं विशिनष्टि?-तौ च वक्तव्यौ, सामायिकनियुक्तिः सुभाषितार्था परिसमाप्तेति प्रकटार्थमिति गाथार्थः।। १०५३॥साम्प्रतं स्वद्वार एव शेषनयान्तर्भावेनाधिकृतमहिमानौ अनन्तरोपन्यस्तगाथागततुशब्देन चावश्यवक्तव्यतया विहितौ , ज्ञानचरणनयावुच्येते, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, तथा चाऽऽह- 60 // नि०- नायंमि गिण्हिअव्वे अगिहिअव्वंमिचेव अत्थंमि / जइअव्वमेव इअजो उवएसो सोनओ नामं // 1054 // नायंमि त्ति ज्ञाते सम्यक्परिच्छिन्ने गिण्हियवे त्ति ग्रहीतव्ये उपादेये अगिव्हियव्वंमि त्ति अग्रहीतव्ये अनुपादेये हेय इत्यर्थः,

Page Navigation
1 ... 398 399 400 401 402 403 404