Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ नमस्कार व्याख्या, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 811 // व्याख्या, नियुक्तिः 1016 भा०-अंतरमेगसमयं जहन्नमोरालगहणसाडस्स।सतिसमया उक्कोसं तित्तीसंसागरा हुंति // 166 // अन्तरं अन्तरालम्, एक समयं जघन्यं सर्वस्तोकम्, औदारिकग्रहणशाटयोरिति, सत्रिसमयान्युत्कृष्टं त्रयस्त्रिंशत् सागरोपमाणि भवन्तीति गाथाक्षरार्थः। भावार्थस्तु भाष्यगाथाभ्यामवसेयः, ते चेमे-उभयंतरं जहण्णं समओ निविग्गहेण संघाए। परमं सतिसमयाई तित्तीसं उदहिनामाई॥१॥ अणुभविउं देवाइसु तेत्तीसमिहागयस्स तइयमी। समए संघायतओ नेयाई समयकुसलेहिं॥२॥ उक्तौदारिकमधिकृत्य सर्वसातादिवक्तव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा भा०-वेउव्विअसंघाओजहन्नुसमओ उदुसमउक्कोसो।साडोपुण समयं चिअविउव्वणाए विणिद्दिट्ठो॥१६७॥ वैक्रियसङ्घातः कालतो जघन्यः सर्वस्तोकः समय एव, तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्, अयं चौदारिकशरीरिणां वैक्रियलब्धिमतां विकुर्वणारम्भे देवनारकाणां च तत्प्रथमतया शरीरग्रहण इति, तथा द्विसमय इति द्विसमयमान उत्कृष्टः वैक्रियसनात इति वर्तते कालतश्चेति गम्यते, स पुनरौदारिकशरीरिणो वैक्रियलब्धिमतस्तद्विकुर्वणारम्भ एव वैक्रियसनातं समयेन कृत्वाऽऽयुष्कक्षयात् मृतस्याविग्रहगत्या देवेषूपपद्यमानस्य वैक्रियमेव सङ्घातयतोऽवसेय इति भावना, शाटः पुनः समयमेव कालतः विकुर्वणायां वैक्रियशरीरविषयो विनिर्दिष्ट इति गाथाक्षरार्थः। अधुना सङ्घातपरिशाटकालमानमभिधित्सुराह भा०-संघायणपरिसाडो जहन्नओएगसमइओ होइ। उक्कोसं तित्तीसंसायरणामाइंसमऊणा॥१६८॥ 0 उभयान्तरं जघन्यं समयो निर्विग्रहेण संघाते। परमं स त्रिसमयानि त्रयस्त्रिंशत् उदधिनामानि // 1 // अनुभूय देवादिषु त्रयस्त्रिंशतमिहागतस्य तृतीये। समये संघातयत एव ज्ञेयानि समयकुशलैः॥ 2 // * संघाययओ दुविहं साडतरं वोच्छं (इति वि० भा०)। साधोनिक्षेपाः, स्वरूपादि। भाष्य: 166-168 // 8 1 //

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404