Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ / / 835 // वर्तनमित्यर्थः, तथा ज्ञानादित्रयमेकत्र सम्यगिति गम्यते, तथाहि- ज्ञानदर्शनचारित्रयोजनं सम्यगेव, मोक्षप्रसाधकत्वादिति १.प्रथमभावना, तस्य इति सामादिसम्बध्यते, आत्मनि प्रोतनं आत्मनि प्रवेशनंइकमुच्यते, अत एवाऽऽह- भावसामाई भावसामादावेता-8 मध्ययनं सामायिक, न्युदाहरणानीति गाथार्थः॥१०३२॥ सामायिकशब्दयोजना चैवं द्रष्टव्या- इहाऽत्मन्येव साम्न इकं निरुक्तनिपातनात् (यद् नियुक्तिः यल्लक्षणेनानुपपन्नं तत् सर्वं निपातनात् सिद्धमिति) साम्नो नकारस्याऽऽय आदेशः, ततश्चसामायिकम्, एवं समशब्दस्याऽऽया 1033-1034 देशः, समस्य वा आयः समायः स एव सामायिकमिति, एवमन्यत्रापि भावना कार्येति कृतं प्रसङ्गेन ।साम्प्रतं सामायिक क्षेत्रकाल करणे, जीवपर्यायशब्दान् प्रतिपादयन्नाह भावकरणे श्रुते नि०-समया सम्मत्त पसत्थ संति सुविहिअसुहं अनिंदच / अदुगुंछिअमगरिहिअंअणवजमिमेऽविएगट्ठा॥१०३३॥ बद्धाबद्ध निशीथानिगदसिद्धैव / आह-अस्य निरुक्तावेव सामाइयं समइय' मित्यादिना पर्यायशब्दाः प्रतिपादिता एव तत् पुनः किमर्थम निशीथे नोश्रुते भिधानमिति?, उच्यते, तत्र पर्यायशब्दमात्रता, इह तु वाक्यान्तरेणार्थनिरूपणमिति, एवं प्रतिशब्दमर्थाभेदतोऽनन्ता गमा गुणे तप: |संयमौ। अनन्ताः पर्याया इति चैकस्य सूत्रस्येति ज्ञापितं भवति, अथवाऽसम्मोहार्थं तत्रोक्तावप्यभिधानमदुष्टमेव इत्यत एवोक्तंइमेऽवि एगट्ठत्ति एतेऽपि तेऽपीत्यदोषः। साम्प्रतं कण्ठतः स्वयमेव चालनां प्रतिपादयन्नाह ग्रन्थकार: नि०-को कारओ? करतो किं कम्म?, जंतु कीरई तेण / किं कारयकरणाण य अन्नमणन्नं च? अक्खेवो॥१०३४॥ इह 'करोमि भदन्त! सामायिकं' इत्यत्र कर्तृकर्मकरणव्यवस्था वक्तव्या, यथा करोमि राजन्! घटमित्युक्ते कुलालः कर्ता घट एव कर्म दण्डादि करणमिति, एवमत्र कः कारकः कुलालसंस्थानीयः? इत्यत आह- करेंतो त्ति तत् कुर्वन्नात्मैव, अथ किं (r) इत्यत एवाह - 'भावसामाई' भावसामादीनि प्रतिपत्तव्यानीति (प्र०)। // 835 //

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404