Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 374
________________ १.प्रथम मध्ययनं श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ / / 834 // सयाऽऽह नि०- सामं१समंच 2 सम्मं 3 इग 4 मवि सामाइअस्स एगट्ठा। नामंठवणा दविए भावंमि अतेसि निक्खेवो॥१०३०॥ नि०- महुरपरिणाम सामं१ समं तुला 2 समंखीरखंडजुइँ३। दोरे हारस्स चिई एग 4 मेआइंतु दव्वंमि॥१०३१॥ इह सामं समं च सम्यक् ‘इगमवि देशीपदं क्वापि प्रवेशार्थे वर्तते, सम्पूर्णशब्दावयवमेवाधिकृत्याऽऽह- सामायिकस्यैकार्थिकानि। अमीषां निक्षेपमुपदर्शयन्नाह- नामस्थापनाद्रव्येषु भावे च नामादिविषय इत्यर्थः, 'तेषां' सामप्रभृतीनां निक्षेपः, कार्य इति गम्यते, स चायं- नामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यक्पदयोरपि द्रष्टव्यः। तत्र नामस्थापने क्षुण्णे एव, द्रव्यसामप्रभृतींश्च प्रतिपादयन्नाह महुरे त्यादि,- इहौघतो मधुरपरिणामं द्रव्यं- शर्करादि द्रव्यसाम समं तुला इति भूतार्थालोचनायां समं तुलाद्रव्यम्, सम्यक् क्षीरखण्डयुक्तिः क्षीरखण्डयोजनं द्रव्यसम्यगिति, तथा दोरे इति सूत्रदवरके मौक्तिकान्येवाधिकृत्य भाविपर्यायापेक्षया हारस्य मुक्ताकलापस्य चयनं चितिः- प्रवेशनं द्रव्येकम्, अत एवाह- एयाइं तु दव्वंमि त्ति एतान्युदाहरणानि द्रव्यविषयाणीति गाथाद्वयार्थः॥१०३१॥साम्प्रतं भावसामादि प्रतिपादयन्नाह नि०- आओवमाइ परदुक्खमकरणं 1 रागदोसमज्झत्थं / नाणाइतिगं 3 तस्साइ पोअणं 4 भावसामाई // 1032 // आत्मोपमया- आत्मोपमानेन परदुःखाकरणं भावसामेति गम्यते, इह चानुस्वारोऽलाक्षणिकः, एतदुक्तं भवति- आत्मनीव परदुःखाकरणपरिणामो भावसाम, तथा रागद्वेषमाध्यस्थ्यं अनासेवनया रागद्वेषमध्यवर्तित्वं समम्, सर्वत्राऽऽत्मनस्तुल्यरूपेण ®देशीपदे। 0 परदुःखाकरणं प० / सामायिक, | नियुक्तिः 1030-1032 क्षेत्रकालकरणे, जीवभावकरणे श्रुते बद्धाबद्ध| निशीथानिशीथे नोश्रुते गुणे तपः संयमी। // 834 //

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404