Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ मध्ययन श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ | // 849 // एस एक्को 1, तहा मणेणं काएण य बितिओ 2, तहा वायाए काएण य ततिओ 3, एस बितिओ मूलभेओ गओ॥ इयाणिं १.प्रथमतइओ-ण करेइन कारवेइ करेंतंपि अण्णंण समणुजाणइ मणेण एक्को 1 वायाए बितिओ 2 काएण ततिओ 3 एस तइओ सामायिक, मूलभेओ गओ। इयाणिं चउत्थो- ण करेइण कारवेइ मणेण वायाए काएणं एक्को १ण करेइ करेंतंपिणाणुजाणइ बितीओ नियुक्तिः 2 ण कारवेइ करेंतं णाणुजाणइ 3 तइओ एस चउत्थो मूलभेओ, इयाणिं पंचमो- ण करेइ ण कारवेइ मणेणं वायाए एस 1045 एक्को १ण करेइ करेंतं णाणुजाणइ एस बितिओ 2 ण कारवेति णाणुजाणइ एस तइओ 3 एए तिन्नि भंगा मणेण वायाए सामायिकै कार्थिकानि। लद्धा, अन्नेऽवि तिन्नि, मणेणं काएण य एमेव लब्भंति 3, तहाऽवरेवि वायाए काएण य लब्भंति तिन्नि तिन्नि 3, एवमेव एए सवे णव, एवं पञ्चमोऽप्युक्तो मूलभेद इति / इयाणिं छट्ठो- ण करेइ ण कारवेइ मणेणं एस एक्को, तह य ण करेइ करेंत णाणुजाणइ मणेणं एस बितिओ, ण कारवेइ करेंतं णाणुजाणइ मणसैव तृतीयः, एव वायाए काएणवि तिन्नि तिण्णि भंगा लन्भंति, उक्तः षष्ठोऽपि मूलभेदः, अधुना सप्तमोऽभिधीयते इति- ण करेइ मणेणं वायाए कारण य एक्को, एवं ण कारवेइल - एष एकः१ तथा मनसा कायेन च द्वितीयः२ तथा वाचा कायेन च तृतीयः 3 एष द्वितीयो मूलभेदो गतः 2 / इदानीं तृतीयः- न करोति न कारयति कुर्वन्तमपि अन्य 8न समनुजानाति मनसैकः 1 वाचा द्वितीयः 2 कायेन तृतीयः 3 एष तृतीयो मूलभेदो गतः३। इदानीं चतुर्थो- न करोति न कारयति मनसा वाचा कायेनैकः 1 न करोति 8 कुर्वन्तमपि नानुजानाति द्वितीयो 2 न कारयति कुर्वन्तं नानुजानाति तृतीयः 3 एष चतुर्थो मूलभेदः 4 इदानीं पञ्चमः- न करोति न कारयति मनसा वाचा एष एकः 1 न 8 करोति कुर्वन्तं नानुजानाति एष द्वितीयः 2 न कारयति नानुजानाति एष तृतीयः 3 एते त्रयो भङ्गा मनसा वाचा लब्धाः अन्येऽपि त्रयो मनसा कायेन चैवमेव लभ्यन्ते 38 तथाऽपरेऽपि वाचा कायेन च लभ्यन्ते त्रयः 2, 3, एवमेते सर्वे नव, एवं पञ्चमोऽप्युक्तो मूलभेदः 5 इति / इदानीं पष्ठो- न करोति न कारयति मनसा एष एकः, तथैव न करोति कुर्वन्तं नानुजानाति मनसा एष द्वितीयः, न कारयति कुर्वन्तं नानुजानाति मनसैव तृतीयः, एवं वाचा कायेनापि त्रयस्त्रयो भङ्गा लभ्यन्ते 6 / न करोति मनसा वाचा 8 कायेन चैकः, एवं न कारयति - // 849 //

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404