Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ | // 850 // मणादीहिं एस बितिओ, करेंतं णाणुजाणइत्ति तइओ, सप्तमोऽप्युक्तो मूलभेद इति / इदानीमष्टमः- ण करेइ मणेणं वायाए १.प्रथमएक्को तहा मणेण काएण य एस बितिओ, तहा वायाए काएण य एस तइओ, एवं ण कारवेइ एत्थवि तिन्नि भंगा एवमेव मध्ययनं सामायिक, लब्भंति, करेंतं णाणुजाणइ एत्थ वि तिण्णि, एष उक्तोऽष्टमः / इदानीं नवमः- न करेइ मणेण एक्को १ण कारवेइ बितिओ नियुक्तिः करेंतं णाणुजाणइ एस तइओ, एवं वायाए बितियं काएणवि होइ तितयमेव, नवमोऽप्युक्तः इदानीमागतगुणनं क्रियते- 1045 लद्धफलमाणमेअंभंगा उहवंति अउणपण्णासं। तीयाणागयसंपइगुणियं कालेण होइ इमं॥१॥सीयालं भंगसयं कह? सामायिकै कार्थिकानि। कालतिएण होइ गुणणाओ। तीयस्स पडिक्कमणं पचुप्पन्नस्स संवरणं ॥२॥पञ्चक्खाणंच तहा होइ य एसस्स एव गुणणाओ। कालतिएणंभणियं जिणगणहरवायएहिं च ॥३॥एवं तावद् गृहस्थप्रत्याख्यानभेदाः प्रतिपादिताः, साम्प्रतंसाधुप्रत्याख्यानभेदान् सूचयन्नाह-तिविहं तिविहेणं ति अयमत्र भावार्थ:- त्रिविधं त्रिविधेनेत्यनेन सर्वसावधयोगप्रत्याख्यानादर्थतः सप्तविंशतिभेदानाह- ते चैवं भवन्ति- इह सावद्ययोगः प्रसिद्ध एव हिंसादिः, तं स्वयं सर्वं न करोति न कारयति कुर्वन्तमप्यन्यं न समनुजानाति, एकैकं करणत्रिकेन-मनसावाचा कायेनेति नव भेदाः, अतीतानागतवर्तमानकालत्रयसम्बद्धाश्च सप्तविंशति-8 मन आदिभिरेष द्वितीयः, कुर्वन्तं नानुजानातीति तृतीयः 7 / न करोति मनसा वाचा एकः तथा मनसा कायेन च एष द्वितीयः तथा वाचा कायेन च एष तृतीयः, एवं नकारयति अत्रापि त्रयो भङ्गा एवमेव लभ्यन्ते, कुर्वन्तं नानुजानाति अत्रापि त्रयः 8 // न करोति मनसा एकः न कारयति द्वितीयः कुर्वन्तं नानुजानाति एष तृतीयः, एवं वाचा द्वितीयं कायेनापि भवति त्रितयमेव ९10लब्धफलमानमेतत् भङ्गास्तु भवन्त्येकोनपञ्चाशत् / अतीतानागतसम्प्रतिगुणितं कालेन भवतीदम् // 1 // सप्तचत्वारिंशं भङ्गशतम्, कथं? कालत्रिकेण भवति गुणनात्। अतीतस्य प्रतिक्रमणं प्रत्युत्पन्नस्य संवरणम् // 2 // प्रत्याख्यानं च तथा भवति चैष्यस्य एवं गुणनात् / कालत्रिकेन / भणितं (सप्तचत्वारिंशं शतं) जिनगणधरवाचकैश्च // 3 // // 850 //

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404