Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 843 // प्रत्याख्यानंतद्रव्यप्रत्याख्यानमिति, निव्विसयाई य होइ खित्तमित्ति निर्विषयादिच भवति क्षेत्र इति, तत्र निर्विषयस्याऽऽदिष्टस्य 1. प्रथमक्षेत्रप्रत्याख्यानम्, आदिशब्दानगरादिप्रतिषिद्धपरिग्रहः, भिक्षादीनामदानेऽति (ग) च्छे ति भिक्षणं-भिक्षा प्राभृतिकोच्यते, मध्ययन सामायिक, आदिशब्दाद् वस्त्रादिपरिग्रहः, तेषामदाने सत्यतिगच्छेति वचनमतीच्छेति वेति प्रत्याख्यानम्, भावे पुणो दुविहं ति भाव इति नियुक्तिः द्वारपरामर्शः, भावप्रत्याख्यानं पुनर्द्विविधम्, तत्र भावप्रत्याख्यानमिति भावस्य- सावद्ययोगस्य प्रत्याख्यानं भावतो वा-2 1041 देशविघातिशुभात् परिणामोत्पादाभावहेतोर्वा-निर्वाणार्थवा भाव एव वा-सावद्ययोगविरतिलक्षणः प्रत्याख्यानं भावप्रत्याख्यानमिति शुद्धौ गाथार्थः॥१०४०॥साम्प्रतं द्वैविध्यमेवोपदर्शयन्नाह ककारलाभः। नि०-सुअणोसुअसुअदुविहं पुव्व १मपुव्वं 2 तु होइ नायव्वं / नोसुअपच्चक्खाणं मूले 1 तह उत्तरगुणे अ२॥१०४१ // सुयणोसुय त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानंच, सुयं दुविहं ति श्रुतप्रत्याख्यानं द्विविधम्, द्वैविध्यमेव दर्शयति-पुव्वमपुव्वं तु होइ णायव्वं त्ति पूर्वश्रुतप्रत्याख्यानमपूर्वश्रुतप्रत्याख्यानं च भवति ज्ञातव्यमिति, तत्र पूर्वश्रुतप्रत्याख्यानं प्रत्याख्यानसंज्ञितं / पूर्वमेव, अपूर्वश्रुतप्रत्याख्यानं त्वातुरप्रत्याख्यानादिकमिति, तथा नोसुयपच्चक्खाणं ति नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यदित्यर्थः, मूले तह उत्तरगुणे य त्ति मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, तत्र मूलगुणप्रत्याख्यानं देशसर्वभेदम्, देशतः श्रावकाणां सर्वतस्तु संयतानामिति, इहाधिकृतं सर्वम्, सामायिकानन्तरं सर्वशब्दोपादानादिति गाथार्थः // 1041 // इह च वृद्धसम्प्रदायः पञ्चक्खाणे उदाहरणं रायधूयाए- वरिसं मंसं न खाइयं, पारणए अणेगाणं जीवाणं घाओ कओ, साहूहिं प्रत्याख्याने उदाहरणं राजदुहितुः- वर्ष मांसं न खादितम्, पारणकेऽनेकेषां जीवानां घातः कृतः, साधुभिः संबोधिता, प्रव्रजिता, पूर्वं द्रव्यप्रत्याख्यानं पश्चाद्भावप्रत्याख्यानं जातम्। // 843 //

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404