Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ 1. प्रथम मध्ययनं श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ / / 846 // सामायिक, नियुक्तिः 1044 साम्न | एकार्थिकानि |निक्षेपाश्च। यशोजीवितं भगवतो महावीरस्य, कीर्तिजीवितमपि तस्यैव, अयं चानयोर्विशेषः- दानपुण्यफला कीर्त्तिः, पराक्रमकृतं यशः' इति, अन्ये त्विदमेकमेवाभिदधति, असंयमजीवितं चाविरतिगतं संयमप्रतिपक्षतो गृह्णन्तीति, संजमनरजीव अहिगारो त्ति-संयमनरजीवितेनेहाधिकार इति गाथार्थः // 1044 // यावज्जीवता चेह 'जीव प्राणधारण' इत्यस्याव्ययीभाव समासे यावदवधारण (पा०२-१-८) इत्यनेन निर्वृत्ते भावप्रत्यय उत्पादिते यावज्जीवं भावः षष्ठ्या अव्ययादाप्सुपः (पा० 2-4-82) इति सुप्लुक्, तस्य भावस्त्वतला (पा०५-१-११९)विति तलिस्त्रीलिङ्गता यावज्जीवता तया यावज्जीवतया, तत्रालाक्षणिकवर्णलोपात् 'जावज्जीवाए' इति सिद्धम्, अथवा प्रत्याख्यानक्रिया अन्यपदार्थ इति तामभिसमीक्ष्य समासो बहुव्रीहिः, यावज्जीवो यस्यांसा यावज्जीवा तयेत्यलं प्रसङ्गे, तिम्रो विधा यस्य योगस्य स त्रिविधः सावद्ययोगः, स च प्रत्याख्येय इति कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, तं त्रिविधं योगम्, त्रिविधेनैव करणेन, करणे तृतीयेति, मनसा वाचा कायेन चेति, अत्र मनःप्रभृतीनां पूर्व स्वरूपं दर्शितमेवेति न प्रतन्यते, नवरं भावार्थ उच्यते- तत्र 'त्रिविधं त्रिविधेने' त्यत्रानन्तरस्य करणस्य विवरणसूत्रमेवेदम्, यदुत- मनसा वाचा कायेनेति, तस्य च करणस्य कर्म प्रत्याख्येयो योगस्तमपि सूत्र एव विवृणोति-न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि- नानुमन्येऽहमिति / अत्राऽऽह-किं पुनः कारणमुद्देशक्रममतिलय व्यत्यासेन निर्देशः कृत इति?, अत्रोच्यते, योगस्य करणतन्त्रो(न्त्रतो)पदेशनार्थम्, तथाहि-योगः करणवश एव, करणानां भावे योगस्यापि भावादभावे चाभावादिति, करणानामेव तथा क्रियारूपेण परिणतेरित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, अपरस्त्वाह-न करोमिन कारयामि कुर्वन्तंन समनुजानामीत्येतावता ग्रन्थेन गतेऽन्यमपीत्यतिरिच्यते, तथा चातिरिक्तेन सूत्रेण नार्थः, उच्यते, साभिप्रायकमिदम्, अनुक्तस्याप्यर्थस्य सङ्ग्रहार्थम्, यस्मात् सम्भावनेऽपि // 846 //

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404