Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ 1035 क्षेत्रकाल // 837 // श्रीआवश्यक B इहाऽऽत्मैव कारको मम, तस्य स्वातन्त्र्येण प्रवृत्तेः, तथा सामायिकं कर्म तद्गुणत्वात्, करणं चोद्देशादिलक्षणंतत्क्रियत्वादात्मैव, १.प्रथमनियुक्तितथाऽपि यथोक्तदोषाणामसम्भव एव, कुत इत्याह- यस्मात् परिणामे सत्यात्मा सामायिकम्, परिणमनं- परिणामः कथञ्चित् / / मध्ययनं भाष्य सामायिक, श्रीहारि० पूर्वरूपापरित्यागेनोत्तररूपापत्तिरिति, उक्तंच-नार्थान्तरगमो यस्मात्, सर्वथैवन चाऽगमः।परिणामः प्रमासिद्ध, इष्टश्च खलु पण्डितैः॥ नियुक्तिः वृत्तियुतम् १॥इत्यादि, तस्मिन् परिणामे सति, अयमत्र भावार्थः- परिणामे सति तस्य नित्यानित्याद्यनेकरूपत्वाद्र्व्यगुणपर्यायाणामपि भाग-२ भेदाभेदसिद्धेः, अन्यथा सकलसंव्यवहारोच्छेदप्रसङ्गाद्, एकान्तपक्षणान्यत्वानन्यत्वयोरनभ्युपगमाद्, इत्थं चैकत्वानेकत्व करणे, जीवपक्षयोः कर्तृकर्मकरणव्यवस्थासिद्धेः आत्मा जीवः सामायिकमेव तु प्रसिद्धिः, तथाहि-न तदेकान्तेन अन्यत् तद्गुणत्वान्न / |भावकरणे श्रुते चानन्य (त्त) द्गुणत्वादेवेति, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा गुणगुणिनोरेकान्तभेदे विप्रकृष्टगुणमात्रोपलब्धौ प्रतिनियतगुणि बद्धाबद्ध | निशीथाविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषात्, दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसररन्ध्रोदरान्तरतः निशीथे नोश्रुते किमपि शुक्लं पश्यति तदा किमियं पताका किं वा बलाकेत्येवं प्रतिनियतगुणिविषय इति, अभेदपक्षे तु संशयानुत्पत्तिरेव, | गुणे तप: |संयमौ। गुणग्रहणत एव तस्यापि गृहीतत्वादित्यलं विस्तरेणेति गाथार्थः॥१०३५॥ भाष्यकारदूषणानि त्वमूनि-आया हु कारओ मे सामाइय कम्म करणमाआ य। तम्हा आया सामाइयं च परिणामओ एक्कं // 1 // जंणाणाइसहावं सामाइय जोगमाइकरणं च। उभयं च स परिणामो परिणामाणण्णया जंच॥२॥ तेणाया सामइयं करणं च चसद्दओ अभिण्णाई। णणु भणियमणण्णत्ते तण्णासे जीवणासोत्ति॥ & Oइहात्मनैव। तद्हणत्वा० / 0 आत्मैव कारको मे सामायिक कर्म करणमात्मैव / तस्मादात्मैव सामायिकं च परिणामत ऐक्यम् // 1 // यस्माज्ज्ञानादिस्वभाव // 837 // &सामायिक योगादि(कर्माह)करणं च। उभयं च स परिणामः परिणामानन्यता यच्च // 2 // तेनात्मा सामायिक करणं च चशब्दतोऽभिन्नानि / ननु भणितमनन्यत्वे तन्नाशे जीवनाश इति // 3 //

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404