Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 838 // 3 // जइ तप्पज्जयनासो को दोसो होउ? सव्वहा नत्थि। जं सो उप्पायव्वयधुवधम्माणंतपज्जाओ॥४॥ सव्वं चिय पइसमयं उप्पज्जइ १.प्रथमणासए य णिचं च। एवं चेव य सुहदुक्खबंधमोक्खाइसब्भावो॥ 5 // एगं चेव य वत्थु परिणामवसेण कारगंतरयं। पावइ तेणादोसो मध्ययनं विवक्खया कारगं जंच॥६॥ कुंभोऽवि सज्जमाणो कत्ता कम्मं स एव करणं च / णाणाकारगभावं लहइ जहेगो विवक्खाए॥७॥ जह सामायिक, नियुक्तिः ®वा नाणाणण्णो नाणी नियओवओगकालंमि। एगोऽवि तस्सभावो सामाइयकारगो चेवं ॥८॥साम्प्रतं परिणामपक्षे सत्येकत्वानेकत्व |1036 पक्षयोरविरोधेन कर्तृकर्मकरणव्यस्थामुपदर्शयन्नाह | क्षेत्रकाल करणे, जीवनि०- एगत्तेजह मुहिँ करेइ अत्यंतरे घडाईणि / दव्वत्थंतरभावे गुणस्स किं केण संबद्धं! // 1036 / / भावकरणे श्रुते एकत्वे कर्तृकर्मकरणाभेदे कर्तृकर्मकरणभावो दृष्टः, यथा मुष्टिं करोति, अत्र देवदत्तः कर्ता तद्धस्त एव कर्म तस्यैव च बद्धाबद्धप्रयत्नविशेषः करणमिति, तथाऽर्थान्तरे- कर्तृकर्मकरणानां भेदे दृष्ट एव तद्भावः, तथा चाऽऽह- घटादीनि यथा करोतीति | निशीथा निशीथे नोश्रुते वर्तते, तत्रापि कुलालः कर्ता घटः कर्म दण्डादि करणमिति / इह च सामायिकं गुणो वर्तते, स च गुणिनः कथञ्चिदेव भिन्न गुणे तप:इति / विपक्षे बाधामुपदर्शयति- द्रव्यात् सकाशाद्, गुणिन इत्यर्थः, एकान्तेनैवार्थान्तरभावे- भेदे सति, कस्य?- गुणस्य, किं संयमी। केन सम्बद्धमिति?, न किञ्चित् केनचित् सम्बद्धम्, ज्ञानादीनामपि गुणत्वात्तेषामपि चाऽऽत्मादिगुणिभ्य एकान्तभिन्नत्वात्, संवेदनाभावतः सर्वव्यवस्थानुपपत्तेरिति भावना, एवमेकान्तेनानान्तरभावेऽपि दोषा अभ्यूह्या इति गाथार्थः॥ 1036 // - यदि तत्पर्यायनाशः (सामायिकरूपप०) को दोषो भवतु? सर्वथा नास्ति / यत्सः(आत्मा)उत्पादव्ययध्रौव्यधर्माऽनन्तपर्यायः।। 4 / / सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च नित्यं च / एवमेव च सुखदुःखबन्धमोक्षादिसद्भावः।। 5 // एकमेव च वस्तु परिणामवशेन कारकान्तरताम् / / प्राप्नोति तेनादोषः- विवक्षया कारकाणि यत् / / // 838 // 6 // कुम्भोऽपि सृज्यमानः कर्ता कर्म च स एव करणं च / नानाकारकभावं लभते यथैको विवक्षया॥ 7 // यथा वा ज्ञानानन्यो ज्ञानी निजोपयोगकाले। एकोऽपि तत्स्वभावः सामायिककारकश्चैवम् // 8 //

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404