Book Title: Avashyak Sutram Part 02
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 376
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 836 // कर्म घटादिसंस्थानीयं? इत्यत्राऽऽह- यत्तु क्रियते निर्वय॑ते तेन का तच्च तद्गुणरूपं सामायिकमेव, तुशब्दः करणप्रश्ननिर्वचनसङ्ग्रहार्थः, यथा कर्म निर्दिष्टमेवं किं करणमित्युद्देशादिचतुर्विधमिति निर्वचनम्, एवं व्यवस्थिते सत्याह- किं कारगकरणाण यत्ति किं कारककरणयोः?, चशब्दात् कर्मणश्च परस्परतः कुलालघटदण्डादीनामिवान्यत्वम्, आहोश्विदनन्यत्वमेवेति?, उभयथाऽपि दोषः, कथं?, अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभावः,तदन्यत्वाद्, मिथ्यादृष्टेरिव, अनन्यत्वे तु तस्योत्पत्तिविनाशाभ्यामात्मानोऽप्युत्पत्तिविनाशप्रसङ्ग इति, अनिष्टं चैतत्, तस्यानादिमत्त्वाभ्युपगमादित्याक्षेपश्चालनेति गाथार्थः // 1034 // विजृम्भितं चात्र भाष्यकारेण- अन्नत्ते समभावाभावाओ तप्पओयणाभावो। पावइ मिच्छस्स व से सम्मामिच्छाऽविसेसो य॥१॥अह व मईभिन्नेणवि धणेण सधणोत्ति होइ ववएसो। सधणो य धणाभागी जह तह सामाइयस्सामी॥ २॥ण जओ जीवगुणो सामइयं तेण विफलता तस्स। अन्नत्तणओ जुत्ता परसामइयस्स वाऽफलता॥३॥ जइ भिन्नं तब्भावेऽवि नो तओ तस्सभावरहिओत्ति। अण्णाणिच्चिय णिच्चं अंधो व समं पईवेणं॥४॥ एगत्ते तन्नासे नासो जीवस्स संभवे भवणं। कारगसंकरदोसो तदेकयाकप्पणा वावि॥५॥ इत्यादि, इत्थं चालनामभिधायाधुना प्रत्यवस्थानं प्रतिपादयन्नाह नि०- आया हु कारओ मे सामाइय कम्म करणमाया य / परिणामे सइ आया सामाइयमेव उ पसिद्धी // 1035 // 6 अन्यत्वे समभावाभावात् तत्प्रयोजनाभावः। प्राप्नोति मिथ्यादृष्टेरिव तस्य सम्यक्त्वमिथ्यात्वाविशेषश्च / / 1 / / अथ च मति :- भिन्नेनापि धनेन सधन इति भवति व्यपदेशः। सधनश्व धनाभागी यथा तथा सामायिकस्वामी // 2 // तन्न यतो जीवगुणः सामायिक तेन विफलता तस्य। अन्यत्वात् युक्ता परसामायिकस्य वाऽ (स्येवा) फलता॥३॥ यदि भिन्नं तद्भावेऽपि स सकः (सामायिकयुक्तः) तत्स्वभावरहित इति / अज्ञान्येव नित्यं अन्धो यथा समं प्रदीपेन // 4 // एकत्वे तन्नाशे नाशो जीवस्य संभवे भवनम् / कारकसंकरदोषस्तदेकताकल्पना वापि॥५॥ १.प्रथममध्ययनं सामायिक, नियुक्तिः 1035 क्षेत्रकालकरणे,जीव|भावकरणे श्रुते बद्धाबद्धनिशीथानिशीथे नोश्रुते गुणे तप:संयमौ। // 836 //

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404